________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 543 // पञ्चममध्ययन पञ्चस्थानम्, प्रथमोद्देशकः सूत्रम् 410 हेत्वहेतुज्ञानाज्ञानकेवल्यनुत्तराणि च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषां, यदाह-जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं। आयरियमि जयंते तयणुचरा केण सीएज्जा?॥१॥इति, इच्चेएही त्याद्यत्रापि निगमनम्, शेषं सुगममिति / छद्मस्थकेवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह पंच हेऊ पं० 20- हेउं न जाणति हेउंण पासति हेउंण बुज्झति हेउं णाभिगच्छति हेउं अन्नाणमरणं मरति 5,1, पंच हेऊ पं० तं०हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति 5,2, पंच हेऊ पं० तं०- हेउं जाणइ जाव हेउं छउमत्थमरणं मरइ 5,3, पंच हेऊ पं०२०- हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ 5,4, पंच अहेऊपं० तं०- अहेउंण याणति जाव अहेउं छउमत्थमरणं मरति 5,5, पंच अहेऊ पं० तं०- अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति 5,6, पंच अहेऊ पं० तं०- अहेउं जाणति जाव अहेउं केवलिमरणं मरति 5,7, पंच अहेऊपं० तं०- अहेउणा ण जाणति जाव अहेउणा केवलिमरणं मरति 5,8, केवलिस्सणं पंच अणुत्तरा पं० तं०- अणुत्तरे नाणे अणुत्तरे दंसणे अणुत्तरे चरित्ते अणुत्तरे तवे अणुत्तरे वीरिते 9 // सूत्रम् 410 // पंच हेऊ इत्यादि सूत्रनवकम्, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतव, इह यः छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतुं-लिङ्गंधूमादिकं जानाति स हेतुरेवोच्यते, एवं यः पश्यति 2 श्रद्धत्ते 3 प्राप्नोति चेति 4, तदेव हेतुचतुष्टयं मिथ्यादृष्टिमाश्रित्य कुत्साद्वारेणाह- हेतुं न जानाति-न सम्यग्विशेषतो गृह्णाति, नञः कुत्सार्थत्वादसम्यगवतीत्यर्थो, एवं न पश्यति सामान्यतो, न बुद्ध्यते-न श्रद्धत्ते, बोधेः श्रद्धानपर्यायत्वात्, तथा न समभिगच्छतिभवनिस्तरणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुं- अध्यवसानादिमरणहेतुजन्यत्वेनोपचाराद् (r) यो मार्ग उत्तमैः प्रहतः स शेषाणां न दुष्करः / आचार्ये यतमाने तदनुचराः केन सीदेयुः?॥१॥ // 543 //