SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 843 // तद्विपक्षोऽपि गृहीतो द्रष्टव्यः / तत्र गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद्गुरुकलघुकमौदारिकादि स्थूलतरमित्यर्थः, इदमुक्तस्वरूपं द्विविधं वस्तु निश्चयनयमतेन व्यवहारतस्तु चतुर्द्धा, तत्र गुरुकं- अधोगमनस्वभावं वज्रादि, लघुकंऊर्ध्वगमनस्वभावं धूमादि, गुरुकलघुकं- तिर्यग्गामि वायुज्योतिष्कविमानादि अगुरुलघुकं- आकाशादीति, आह च भाष्यकार:-"निच्छयओ सव्वगुरू सव्वलहुं वा न विजई दव्वं / बायरमिह गुरुलहुयं अगुरुलहु सेसयं दव्वं // 1 // गुरुयं लहुयं उभयं णोभयमिति वावहारियनयस्सा। दव्वं लेटू 1 दीवो 2 वाऊ 3 वोमं 4 जहासंखं॥२॥ (विशेषाव० 660-59) इति शब्दपरिणामः शुभाशुभभेदाद् द्विधेति / अजीवपरिणामाधिकारात् पुद्गललक्षणाजीवपरिणाममन्तरिक्षलक्षणाजीवपरिणामोपाधिकमस्वाध्यायिकव्यपदेश्यं 'दसविहे' त्यादिना सूत्रेणाह दसविधे अंतलिक्खिते असज्झाइए पं० तं०- उक्कावाते दिसिदाघे गजिते विजुते निग्याते जूयते जक्खालित्ते धूमिता महिता रतउग्घाते / दसविहे ओरालिते असज्झातिते पं० तं०- अट्ठि मंसं सोणिते असुतिसामंते सुसाणसामंते चंदोवराते सूरोवराए पडणे रायवुग्गहे उवसयस्स अंतो ओरालिए सरीरगे॥सूत्रम् 714 // __पंचिंदियाणंजीवाणं असमारभमाणस्स दसविधे संजमे कजति, तं०- सोयामताओसुक्खाओ अववरोवेत्ता भवति सोतामतेण दुक्खेणं असंजोगेत्ता भवति एवं जाव फासामतेणं दुक्खेणं असंजोएत्ता भवति, एवं असंयमोवि भाणितव्वो // सूत्रम् 715 // निश्चयतः सर्वगुरु सर्वलघु वा द्रव्यं न विद्यते / बादरमिह गुरुलघुकं शेषं द्रव्यमगुरुलघुकम्॥ 1 // गुरु लघु उभयमनुभयं च द्रव्यं व्यवहारनयस्येति लेष्ट 1 ीपो 2 वायु 3 फ्रेम 4 यथासंख्यम् // 2 // 88888888888888888888888888888888888888888888888888888888888888888888888888885 दशममध्ययनं दशस्थानम्, सूत्रम् 714-715 अन्तरीक्षौदारिकास्वाध्यायाः, पञ्चेन्द्रियावधवधसंयमासंयमाः // 843 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy