________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 842 // समाध्य चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः, सच स्त्र्यादिभेदात् त्रिविध इति ।अजीवे त्यादि, अजीवानां-पुद्गलानांपरिणामोऽजीवपरिणामः, तत्र बन्धनं-पुद्गलानां परस्परं सम्बन्धः संश्लेष इत्यर्थः स एव परिणामो बन्धनपरिणामः, एवं सर्वत्र, बन्धन- दशममध्ययनं परिणामलक्षणं चैतत्-समनिद्धयाए बंधो न होइ समलुक्खयायवि न होइ। वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं॥१॥ (प्रज्ञा दशस्थानम्, सूत्रम् 199) एतदुक्तंभवति-समगुणस्निग्धस्यसमगुणस्निग्धेन परमाण्वादिना बन्धोन भवति,समगुणरूक्षस्यापिसमगुणरूक्षेणेति, 710-713 यदा विषमा मात्रा तदा भवति बन्धो, विषममात्रानिरूपणार्थमुच्यते निद्धस्स निद्रेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं। मानकारणानि, निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवज्जो विसमो समो वा // 1 // (प्रज्ञा० 200) इति गतिपरिणामो द्विविध:- स्पृशद्गतिपरिणाम समाधयः, इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, प्रव्रज्याभेदाः, श्रमणधर्माः, गतिमद्व्याणांप्रयत्नभेदोपलब्धेः। तथाहि- अभ्रषहर्म्यतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां वैयावृत्यानि, च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यतेऽस्पृशद्गतिपरिणाम इति, अथवा दीर्घह्रस्वभेदाद् द्विविधोऽयमिति, संस्थानपरि-जीवाजीव परिणामाः णामः परिमण्डलवृत्तत्र्यसूचतुरस्रायतभेदात् पञ्चविधः, भेदपरिणामः पञ्चधा, तत्रखण्डभेदः क्षिप्तमृत्पिण्डस्येव 1 प्रतरभेदोभ्रपटलस्येव २अनुतटभेदो वंशस्येव 3 चूर्णभेदश्चूर्णनं 4 उत्करिकाभेदः समुत्कीर्यमाणप्रस्थकस्येवेति, वर्णपरिणामः पञ्चधा गन्धपरिणामो द्विधा रसपरिणामः पञ्चधा स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं यद्व्यं तदगुरुकलघुकं-अत्यन्तसूक्ष्मं भाषामनःकर्मद्रव्यादितदेव परिणामः परिणामतद्वतोरभेदाद् अगुरुलघुकपरिणाम एतद्हणेनै Oसमस्निग्धतया बन्धो न भवति समरूक्षतयापि न भवति / विमात्रस्निग्धरूक्षत्वेन स्कन्धानां बन्धः॥१॥ स्निग्धस्य द्विकाधिकेन स्निग्धेन रूक्षस्य द्विकाधिकेन 8 // 842 // रूक्षेण / रूक्षेण स्निग्धस्य बन्ध उपपद्यते विषमः समो वा जघन्यवय॑ः॥१॥