________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 762 // रिन्द्रियादयो जीवा भवन्तीति चतुरिन्द्रियानाश्रित्य संयमासंयमसूत्रे, ते च प्रागिवेति / सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त अष्टममध्ययनं इति तान्याह- अट्ठ सुहुमे त्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च, तत्र प्राणसूक्ष्म- अनुद्धरिः कुन्थुः स हि चलन्नेव। अष्टस्थानम्, सूत्रम् विभाव्यते न स्थितः सूक्ष्मत्वादिति 1 पनकसूक्ष्मं पनकः- उल्ली, स च प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तव्यलीनो 612-617 शक्रेशानभवति, स एव सूक्ष्ममिति एवं सर्वत्र 2 तथा बीजसूक्ष्म-शाल्यादिबीजस्य मुखमूले कणिका लोके या तुषमुखमित्युच्यते 3 शक्रसोमेशाहरितसूक्ष्म-अत्यन्ताभिनवोद्भिन्नपृथिवीसमानवर्णं हरितमेवेति 4 पुष्पसूक्ष्म-वटोदुम्बराणांपुष्पाणि तानि तद्वर्णानि सूक्ष्माणी नवैश्रमणा ग्रमहिष्यः, तिन लक्ष्यन्ते 5 अण्डसूक्ष्म-मक्षिकाकीटिकागृहकोकिलाब्राह्मणीकृकलास्याद्यण्डकमिति 6 लयनसूक्ष्मंलयनं- आश्रयः महाग्रहाः, सत्त्वानाम्, तच्च कीटिकानगरकादि, तत्र कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवन्तीति 7 स्नेहसूक्ष्ममवश्यायहिममहिकाकर तृण वनस्पतयः, कहरतनुरूपमिति 8 / अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाह- भरहस्से त्यादि कण्ठ्यम्, किन्तु चतुरिन्द्रिया नारम्भारम्भपुरिसजुगाई ति पुरुषा युगानीव- कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि अनुबद्धं सन्ततं यावत्करणाद् बुद्धाई मुक्काई संयमासंयमाः, परिनिव्वुडाइंति, एतेषांचादित्ययशः- प्रभृतीनामिहोक्तक्रमस्यान्यथात्वमप्युपलभ्यते, तथाहि-राया आइचजसे महाजसे अइबले प्राणादि सूक्ष्माणि, अबलभद्दे / बलविरियकत्तविरिए जलविरिए दंडविरिए य॥१॥(आव०नि०३६३) इति इह चान्यथात्वमेकस्यापि नामान्तरभावाद् भरतवंशगाथानुलोम्याच्चसम्भाव्यत इति / संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह-पासे त्यादि व्यक्तम्, किन्तु पुरिसादाणीयस्स सिद्धाः, पार्श्वगणधरा: त्ति पुरुषाणांमध्ये आदीयत इत्यादानीय उपादेय इत्यर्थो गणा- एकक्रियावाचनानांसाधूनांसमुदायाः गणधरा:- तन्नायका // 762 // आचार्याः भगवतः सातिशयानन्तरशिष्याः, आवश्यके तूभयेऽपि दश श्रूयन्ते, दस नवगं गणाण माणं जिणिंदाणं (आव०नि० ®आदित्ययशा राजा महायशा अतिबलश्च बलभद्रः / बलवीर्यो कार्तवीर्यो जलवीर्यो दण्डवीर्यश्च // 1 // O "दश "नव जिनेन्द्राणां गणानां मानम् / /