SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 763 // 268) इति वचनात् जावइया जस्स गणा तावइया गणहरा तस्से (आव०नि० 269) ति वचनाच्च, तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमितिसम्भाव्यते, नचाष्टस्थानकानुरोध इह समाधानं वक्तुं शक्यते, पर्युषणाकल्पेऽप्यष्टानामेवाभिधानादिति / गणधराश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह अट्ठविधे दंसणे पं००-सम्मइंसणे मिच्छइंसणे सम्मामिच्छदसणे चक्खुदंसणे जाव केवलदसणे सुविणदंसणे॥सूत्रम् 618 // अट्ठविधे अद्धोवमिते पं० तं०- पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा // सूत्रम् 619 // __ अरहतोणं अरिट्ठनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी दुवासपरियाते अंतमकासी॥सूत्रम् 620 // समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगारातो अणगारितं पव्वाविता, तं०- वीरंगय वीरजसे संजयएणिज्जते य रायरिसी। सेयसिवे उदायणे (तह संखे कासितवद्धणे)॥सूत्रम् 621 // अट्ठविहे दंसणे इत्यादि कण्ठ्यम्, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति।। सम्यग्दर्शनादेश्च स्थितिप्रमाणमौपम्याद्धया भवतीति तांप्ररूपयन्नाह- अट्ठविहे अद्धोवमिए इत्यादि सुगमम्, नवरमौपम्यमुपमा / पल्यसागररूपा तत्प्रधाना अद्धा- कालोऽद्धौपम्यं राजदन्तादिदर्शनात् पल्येनोपमा यत्र काले परिमाणतः स पल्योपमम्, रूढितो नपुंसकलिङ्गता, एवं सागरोपमम्, अवसर्पिण्यादीनांतुसागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीयम्, समयादिस्तु शीर्षप्रहेलिकान्तः कालोऽनुपमाकाल इति।कालाधिकारादिदमपरमाह-अरहओ इत्यादि, जाव अट्ठमाउत्ति अष्टमं पुरुषयुग-8 0यस्य यावन्तो गणास्तावन्त एव गणधरास्तस्य।॥ 1 // अष्टममध्ययनं अष्टस्थानम्, सूत्रम् 618-621 सम्यग्दर्शनादीनि, उपमिताद्धाः, नेमियुगान्तकृभूमिः, वीरप्रवाजितनृपाः // 763
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy