SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 608 // इति / असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समिती: प्राह- पंचे त्यादि सुगमम्, नवरं सं- एकीभावेनेतिः- प्रवृत्तिः समितिः शोभनैकाग्रपरिणामस्य चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थस्तत्र समितिरीर्यासमितिः, उक्तं चईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्यमिति, तथा भाषणं भाषा तस्यां समिति षासमितिः, उक्तंच- भाषासमिति म हितमितासन्दिग्धार्थभाषणंतथा एषणमेषणा गवेषणग्रहणग्रासैषणाभेदाशङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिः, उक्तंच- एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यम् इति तथा 'आदानभाण्डमात्रनिक्षेपणासमिति'र्भाण्डमात्रे आदाननिक्षेपविषया सुन्दरचेष्टेत्यर्थः, इह चाप्रत्युपेक्षिताप्रमार्जिताद्याः सप्त भङ्गाः पूर्वोक्ता भवन्तीति, तथा उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिष्ठापनिकात्यागस्तत्र समितिर्या सा तथेति, तत्रोच्चारः- पुरीषं प्रश्रवणं- मूत्रं खेल:- श्लेष्मा जल्लो- मलः सिंघानो- नासिकोद्भवः श्लेष्मा, अत्रापि त एव सप्त भङ्गा इति। समितिप्ररूपणंच जीवरक्षार्थमिति जीवस्वरूपप्रतिपादनाय सूत्राष्टकमाह पंचविधा संसारसमावन्नगा जीवापं० तं०- एगिदिता जावपंचिंदिता१। एगिदिया पंचगतिइया पंचागतितापं० तं०- एगिदिए एगिदितेसु उववजमाणे एगिदितेहिंतो जाव पंचिंदिएहितो वा उववजेजा, से चेवणं से एगिदिए एगिदितत्तं विप्पजहमाणे एगिदित्ताते वाजावपंचिंदित्ताते वा गच्छेज्जा 2 दिया पंचगतिता पंचागइया एवं चेव 3 / एवंजाव पंचिंदिया पंचगतिता पंचागइया पं० तं०पंचिंदिया जाव गच्छेज्जा 4-5-6 / पंचविधा सव्वजीवा पं० तं०- कोहकसाई जाव लोभकसाई अकसाती 7 / अहवा पंचविधा सव्वजीवा पं० तं०- नेरइया जाव देवा सिद्धा७॥ सूत्रम् 458 // अह भंते! कलमसूरतिलमुग्गमासणिप्फावकुलत्थआलिसंदगसतीणपलिमंथगाणं एतेसिणं धन्नाणं कुट्ठाउत्ताणंजधा सालीणं पश्चममध्ययन द्विस्थानम्, तृतीयोद्देशक: सूत्रम् 458-460 संसारसमापनभेदा:, एकेन्द्रियादिगत्या-गती, सर्वजीव भेदाः , कलमसूरतिलादि योनिका सवत्सर पञ्चकम् // 608 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy