________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 557 // नित्यर्तुका, तथा न विद्यते ऋतू- रक्तरूपः शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहि-ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र पञ्चमम ध्ययनं पधस्थानम्, निन्दिताः। एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका॥१॥ पद्मं सङ्कोचमायाति, दिनेऽतीते यथा तथा / ऋतावतीते योनिः सा, द्वितीयोद्देशकः शुक्रं नैव प्रतीच्छति // 2 // मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः। ईषत्कृष्णं विगन्धं च, वायुर्योनिमुखान्नुदेद् // 3 // इति, तथा सूत्रम् 416 व्यापन्नं-विनष्टं रोगतः श्रोतो- गर्भाशयश्छिद्रलक्षणं यस्याः सा व्यापन्नश्रोताः, तथा व्यादिग्धं व्याविद्धं वा- वातादिव्याप्तं असंसर्गे गर्भाधारणे विद्यमानमप्युपहतशक्तिकं श्रोत:- उक्तरूपं यस्याःसा व्यादिग्धश्रोता व्याविद्धश्रोता वा, तथा मैथुने प्रधानमङ्गंमेहनं भगश्च पञ्च तत्प्रतिषेधोऽनङ्गं तेनाङ्गेन- अहार्यलिङ्गादिना अनङ्गेवा- मुखादौ प्रतिषेवाऽस्ति यस्या अनङ्गंवा- काममपरापरपुरुष- |संसर्गेऽपि सम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रतिषेविणी, तथाविधवेश्यावदिति, ऋतौ- ऋतुकाले नो-नैव निकाम गर्भाधारणे पञ्चदश अत्यर्थं बीजपातं यावत् पुरुषं प्रतिषेवत इत्येवंशीला निकामप्रतिषेविणी वाऽपी ति उत्तरविकल्पापेक्षया समुच्चये समागता वा कारणानि से तस्यास्ते प्रतिविध्वंसन्ते- योनिदोषादुपहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो विध्वंसन्ते इति, उदीर्ण च- उत्कटं तस्याः पित्तप्रधानं शोणितं स्यात् तच्चाबीजमिति, पुरा वा- पूर्व वा गर्भावसरात् देवकर्मणा- देवक्रियया / देवतानुभावेन शक्त्युपघातः स्यादिति शेषः, अथवा देवश्च कार्मणं च- तथाविधद्रव्यसंयोगो देवकार्मणं तस्मादिति, पुत्रलक्षणं फलं पुत्रो वा फलं यस्य कर्मणस्तत्पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धमनुपात्तं स्यादित्यर्थः, थेवं बहुनिव्वेसं इत्यादौ निर्वेशशब्दस्य लाभार्थस्य दर्शनादथवा पुत्रः फलं यस्य तत्पुत्रफलं- दानं तज्जन्मान्तरेऽनिर्विष्टं-अदत्तं भवति अदत मवात,8॥५५७॥ निर्विष्टस्य दत्तार्थत्वाद्, यथा नानिविट्ठलब्भइ (पिण्डनि० 370, निशीथभा० 4504) त्ति / स्त्र्यधिकारादेव साध्वीवक्तव्यताप्रतिबद्धं सूत्रद्वयमिदमाह