________________ श्रीस्थानाई श्रीअभय वृत्तियुतम् भाग-२ पञ्चस्थानम्, // 556 // | पञ्च पंचहिं इत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं दुब्बियड त्ति विवृता- अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुःशब्देन पञ्चममध्ययन विशेष्यते दुष्ठ विवृता दुर्विवृता परिधानवर्जितेत्यर्थोऽथवा विवृतोरुका- दुविवृता, या दुर्खिवृता सती दुनिषण्णा- दुष्ठ | द्वितीयोद्देशक: विरूपतयोपविष्टा गुह्यप्रदेशेन कथञ्चित्पुरुषनिसृष्टशुक्रपुद्गलवद्भूमिपट्टादिकमासनमाक्रम्य निविष्टा सा दुर्विवृतदुनिषण्णेति सूत्रम् 416 शुक्रपुद्गलान् कथञ्चित्पुरुषनिसृष्टानासनस्थानधितिष्ठेत्- योन्याकर्षणेन संगृह्णीयात्, तथा शुक्रपुद्गलसंसृष्टं से तस्याः स्त्रिया | असंसर्गे वस्त्रमन्तर्मध्ये योनावनुप्रविशेद्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि केशिमातुः केशवत्कण्डूयनार्थं रक्तनिरोधनार्थं व | गर्भाधारणे वा तया प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रंपरिहितं सद्योनिमनुप्रविशेत्, तथा स्वय मिति पुत्रार्थिनीत्वाच्छी- | संसर्गेऽपि लरक्षिकत्वाच्च से ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा परो व त्ति श्वश्रुप्रभृतिकः पुत्रार्थमेव से तस्या योनाविति | | गर्भाधारणे | पञ्चदश गम्यते, तथा वियडं ति समयभाषया जलं तच्चानेकधेत्यत उच्यते-शीतोदकलक्षणं यद्विकटं- पल्वलादिगतमित्यर्थस्तेन वा कारणानि से तस्या आचमत्याः पूर्वपतिता- उदकमध्यवर्तिनःशुक्रपुद्गलाः अनुप्रविशेयुरिति, इच्चेएही त्यादि निगमनमिति / अप्राप्तयौवना प्राय आवर्षद्वादशकादार्त्तवाभावात् तथाऽतिक्रान्तयौवना वर्षाणांपञ्चपञ्चाशतः पञ्चाशतो वा आर्त्तवाभावादेव, यतोऽवाचि-8 मासि मासि रजः स्त्रीणामजसं सवति त्र्यहम् / वत्सराद् द्वादशादूर्ध्वं, याति पञ्चाशतः क्षयम्॥१॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन / सङ्गता। शुद्धे गर्भाशये 1 मार्गे 2, रक्ते 3 शुक्रे 4 ऽनिले 5 हृदि 6 // 2 // वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः। रोग्यल्पायुरधन्यो / वा, गर्भो भवति नैव वा॥३॥ इति, शुद्ध- निर्दोषे गर्भाशयादिषट्क इत्यर्थः, तथा जातेर्जन्मत आरभ्य वन्ध्या-निर्बीजा जातिवन्ध्या, तथा ग्लान्येन- ग्लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा-रोगार्दिता, तथा दौर्मनस्य-शोकाद्यस्ति यस्याः सा दौर्मनस्यिका तद्वा सञ्जातमस्या इति दौर्मनस्यितेति, इच्चेएही त्यादि निगमनम्। नित्यं सदा न त्र्यहमेव ऋतू- रक्तप्रवृत्तिलक्षणो यस्याः सा // 556 //