________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 555 // पशममध्ययनं पञ्चस्थानम्, द्वितीयोद्देशकः | सूत्रम् 416 असंसर्गे पावे॥ 2 // (निशीथभा० 2513-14) सद्दाइइंदियत्थोवओगदोसा न एसणं सोहे। सिंगारकहाकहणे एगयरुभए य बहुदोसा // 3 // बहियावि (निर्गतस्येत्यर्थः) होंति दोसा केरिसिगा कहणगिण्हणाईआ। गव्वो बाउसिअत्तं सिंगाराणं च संभरणं॥ 4 // बितियपद (अपवाद इत्यर्थः) मणाभोगा 1 वसहि परिक्खेव 2 सेजसंथारे 3 / हयमाई दुट्ठाणं आवयमाणाण 4 कज्जेसु 5 // 5 // (निशीथभा० 2518-20) इति / अनन्तरमन्तःपुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाह पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गन्भं धरेजा, तं०- इत्थी दुव्वियडा दुन्निसण्णा सुक्कपोग्गले अधिट्ठिजा, सुक्कपोग्गलसंसिट्टेवसेवत्थे अंतोजोणीते अणुपवेसेजा, सइंवासा सुक्कपोग्गले अणुपवेसेन्जा, परोव से सुक्कपोग्गले अणुपवेसेजा, सीओदगवियडेण वा से आयममाणीते सुक्कपोग्गला अणुपवेसेजा, इच्चेतेहिं पंचहिं ठाणेहिंजाव धरेज्जा १॥पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणाविगन्भंनो धरेजा, तं०- अप्पत्तजोवणा 1 अतिकंतजोवणा 2 जातिवंझा 3 गेलन्नपुट्ठा 4 दोमणंसिया 5 इच्चेतेहिं पंचहिं ठाणेहिं जाव नो धरेज्जा 2 / पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि नो गब्भं धरेज्जा, तं०- निच्चोउया अणोउया वावन्नसोया वाविद्धसोया अणंगपडिसेवणी, इच्चेतेहिं पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीविगब्भंणो धरेज्जा ३॥पंचहिं ठाणेहिं इत्थी० तं०- उउंमिणो णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसंति उदिन्ने वा से पित्तसोणिते पुरा वा देवकम्मणा पुत्तफले वा नो निद्दिढे भवति, इच्चेतेहिं जाव नो धरेज्जा ४॥सूत्रम् 416 // ऽन्तःपुरं य एवं प्रविशेत् स आज्ञानवस्थामिथ्यात्वविराधनाः प्राप्नुयात्॥२॥शब्दादिष्विन्द्रियार्थेषूपयोगदोषेनैषणां न शोधयेत् / शृङ्गारकथाकथने एकतरोभयदोषाः बहुदोषाश्च / / 3 / / बहिरपि दोषा भवन्ति कीदृशाः कथनग्रहणादिकाः / गर्वो बाकुशिकत्वं शृङ्गाराणां स्मरणं च / / 4 / / अनाभोगाद्वसतिपरिक्षेपात् शय्यासंस्तारकार्थाय दुष्टानां हयादीनामापततां (रक्षार्थं) कार्येषु प्रवेशे द्वितीयं पदम् // 5 // गर्भाधारणे पञ्च | संसर्गेऽपि गर्भाधारणे पञ्चदश कारणानि // 555 //