________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 554 // समन्तादिति, गुप्तं प्राकारवेष्टितत्वाद् गुप्तद्वारं द्वाराणां स्थगितत्वात् श्राम्यन्ति-तपस्यन्तीति श्रमणाः मावधीरिति प्रवृत्तिर्येषांक पचममध्ययनं ते माहना- उत्तरगुणमूलगुणवन्तः संयता इत्यर्थोऽथवा श्रमणा:- शाक्यादयो माहना- ब्राह्मणा नोसंचाएन्ति त्ति न शक्नुवन्ति, पञ्चस्थानम्, द्वितीयोद्देशकः भक्ताय पानाय वा निष्क्रमितुं वा- निर्गन्तुं नगरात् तहिर्भिक्षाकुलेषु भिक्षित्वा तत्रैव प्रवेष्टुं चेति, ततस्तेषां श्रमणादीनां सूत्रम् 415 प्रयोजने विज्ञापनाय राज्ञोऽन्तःपुरस्थस्य प्रमाणभूतराज़्या वा राजान्तःपुरमनुप्रविशेद्, इह च शाक्यादीनां प्रयोजने यद्राज्ञो राजान्त:पुर प्रवेशविज्ञापनंतदपवादापवादरूपम्, असंयताविरतत्वात्तेषाम्, एतच्च किञ्चिदात्यन्तिकं सङ्कादिप्रयोजनमवलम्बमानानां भवतीति कारणानि समवसेयमित्येकम्, तथा कृतप्रयोजनैः प्रतिह्रियते-प्रतिनीयते यत्तत्प्रतिहारप्रयोजनत्वात् प्रातिहारिकम्, पीठं- पट्टादिकम्, फलकं- अवष्टम्भफलकं शय्या- सर्वाङ्गीणा फलकादिरूपा संस्तारको- लघुतरोऽथवा शय्या- शयनं तदर्थः संस्तारकः शय्यासंस्तारको द्वन्द्वैकवद्भावात् पीठफलकशय्यासंस्तारकं पञ्चप्पिणमाणे त्ति आर्षत्वात् प्रत्यर्पयितुंतत्प्रविशेद्यस्माद्यदानीतं तत्तत्रैव निक्षेप्तव्यमितिकृत्वेति द्वितीयम्, हयादेर्दुष्टादागच्छतो भीत इति तृतीयम्, पर-आत्मव्यतिरिक्तः सहस त्ति अकस्माद् / बलस त्ति बलेन हठात् सकारस्त्वागमिको बाहौ गृहीत्वेति चतुर्थम्, बहिया व त्ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थम्, तत्र आरामो विविधपुष्पजात्युपशोभितः, उद्यानं तु चम्पकवनाद्युपशोभितमिति, संपरिक्खिवित्त त्ति संपरिक्षिप्य परिवार्य सन्निविशेत्-क्रीडाद्यर्थं गत आवासं कुर्यादिति पञ्चममिति, इच्चेही त्यादिना निगमनम्, इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्हणमप्यनेनैव सङ्गहीतं द्रष्टव्यमिति, भवन्ति चात्र गाथा:- अंतेउरं च तिविहं जुन्नं नवयं च कन्नगाणं च / एक्केक्कपि य दुविहं सट्ठाणे चेव परठाणे॥१॥ एतेसामन्नयरं रन्नो अंतेउरंतु जो पविसे। सो आणाअणवत्थं मिच्छत्तविराहणं तथैव (मु०)। (c) अन्तःपुरं च त्रिविधं जीर्णं तारुणं च कन्यकानां च / एकैकमपि च द्विविधं स्वस्थाने परस्थाने चैव // 1 // एतेषामन्यतरद्राज्ञो-*Qतेउरं (मु०) // 554 //