SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 558 // निर्ग्रन्थनिर्ग्रन्थ्येकत्रावास कारणानि पंचहिं ठाणेहिं निग्गंथा निग्गंथीओ य एगतओठाणं वा सिजं वा निसीहियं वा चेतेमाणे णातिकमंति, तं०- अत्थेगइया निग्गंथा पचममध्ययनं निग्गंथीओय एगमहं अगामितं छिन्नावायंदीहमद्धमडविमणुपविट्ठा तत्थेगयतो ठाणं वा सेजंवा निसीहियं वा चेतेमाणेणातिक्कमति | पञ्चस्थानम्, द्वितीयोद्देशकः 1, अत्थेगइया णिग्गंथा 2 गामंसि वाणगरंसि वा जाव रायहाणिंसि वा वासं उवागता एगतिया यत्थ उवस्सयं लभंति एगतिताणो सूत्रम् 417 लभंति तत्थेगतितो ठाणं वा जाव नातिकमंति 2, अत्थेगतिता निग्गंथा य नागकुमारावासंसि वा (सुवण्णकुमारावासंसि वा). वासं उवागता तत्थेगयओजावणातिकमंति३, आमोसगादीसंति ते इच्छंति निग्गंथीओचीवरपडिताते पडिगाहित्तते तत्थेगयओ ठाणंवाजावणातिक्कमंति 4, जुवाणा दीसंति ते इच्छंति निग्गंथीओमेहुणपडिताते पडिगाहित्तते तत्थेगयओठाणंवा जावणातिक्कमंति 5, इच्चेतेहिं पंचहिं ठाणेहिं जाव नातिकमंति। पंचहिं ठाणेहि समणे निग्गंथे अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे नाइक्कमति, तं०-खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिंसद्धिं संवसमाणेणातिक्कमति १,एवमेतेणंगमएणं दित्तचित्ते जक्खातिढे उम्मायपत्ते निग्गंथीपव्वावियते समणे णिग्गंथेहिं अविजमाणेहिं अचेलए सचेलियाहिं णिगंथीहिंसद्धिं संवसमाणे णातिक्कमति ॥सूत्रम् 417 // पंचहिं इत्यादि, सुगमम्, नवरं एगयओत्ति एकत्र ठाणं ति कायोत्सर्गमुपवेशनं वा सेज्जं ति शयनं निसीहियं ति स्वाध्यायस्थानं चेतयन्तः कुर्वन्तो नातिक्रामन्ति न लङ्घयन्ति, आज्ञामिति गम्यते,अत्थि त्ति सन्ति भवन्ति एगयय त्ति एके केचन एकां अद्वितीयां महतीं विपुलामग्रामिकामकामिकांवा- अनभिलषणीयां छिन्ना आपाताः सार्थगोकुलादीनां यस्यांसा तथा तांदी?ऽध्वा-2 मार्गो यस्यां सा तथा तां दीर्घाध्वानम्, मकारस्त्वागमिको, दीर्घोऽद्धा वा-कालो निस्तरणे यस्याः सा दीर्घाद्धा तामटवींकान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् तत्र अटव्यां एगयउ त्ति एकतः एकत्रेत्यर्थः स्थानादि कुर्वन्तः आगमोक्तसामाचार्या // 558 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy