SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ पतस्थानम्, श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 559 // निर्ग्रन्थ्येकत्रावास नातिक्रामन्ति 1, तथा राजधानी यत्र राजा अभिषिच्यते वासमुपगता- निवासं प्राप्ता इत्यर्थः, एगइया यत्थ त्ति एकका- पञ्चममध्ययनं एकतरा निर्ग्रन्था निर्ग्रन्थिका वा चः पुनरर्थः, अत्र- ग्रामादौ उपाश्रयं- गृहपतिगृहादिकमिति, तथा अत्थे ति अथ गृहपति द्वितीयोद्देशकः गृहादिकमुपाश्रयमलब्ध्वा एगइया एके केचन नागकुमारावासादौ वासमुपागता अथवा अत्थे ति इह सम्बध्यते अस्ति सन्ति। सूत्रम् 417 भवन्ति निवासमुपगता इति, तस्य च नागकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच्च निर्ग्रन्थिकारक्षार्थ-8 निर्ग्रन्थमेकत एव स्थानादि कुर्वाणा नातिक्रामन्तीति, तथा आमुष्णन्तीत्यामोषका-श्ौरा दृश्यन्ते ते च इच्छन्ति निर्ग्रन्थिकाः, चीवरवडियाए तिचीवरप्रतिज्ञया-वस्त्राणिग्रहीष्याम इत्यभिप्रायेण प्रतिग्रहीतुं यत्रेति गम्यते तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकतः कारणानि स्थानादिकमिति 4 तथा मैथुनप्रतिज्ञया- मैथुनार्थमिति 5 / इदमपवादसूत्रम्, उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयस्ताश्चेमाः-भैयणपयाण चउण्हं (एकः साधुरेका स्त्रीत्यादिभङ्गकानामित्यर्थः) अन्नतरजुए उ संजए संते। जे भिक्खू विहरेजा अहवाविह करेज सज्झायं॥१॥असणादिं वाऽऽहारे उच्चारादिं च आचरेज्जाहि। निझुरमसाधुजुत्तं अन्नतरकहं च जो कहए॥२॥ (स्त्रीभिः सहेति) सो आणाअणवत्थं मिच्छत्तविराहणं तहा दुविह। पावइ जम्हा तेणं एए उपए विवज्जेज्जा // 3 // इति बीयपयमणप्पजे(अपवादोऽनात्मवशे इत्यर्थः) गेलन्नुवसग्गरोहगद्धाणे। संभमभयवासासु य खंतियमाईण निक्खमणे॥४॥ (निशीथभा० 2346-49) इति, अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तःशोकेन, तत्प्रतिजागरकाःसाधवोन विद्यन्ते ततो निर्ग्रन्थिकाः पुत्रादिकमिव तंसङ्गोपायन्ती ®चतुर्णा भजनापदानामन्यतरयुतः सन् संयतो / यो भिक्षुर्विहरेदथवा स्वाध्यायमपि कुर्यात् // 1 // अशनादि वाऽऽहरेदुचारादि वाऽऽचरेदसाधुयुक्तां निष्ठुरामन्यतरां कथां च कथयेद्यः॥ 2 // स आज्ञाभङ्गमनवस्था मिथ्यात्वं विराधनां तथा द्विविधाम्। प्राप्नोति यस्मात्तत एतानि तु स्थानानि वर्जयेत् // 3 // अनात्मीयत्वे ग्लानत्वे / 8 उपसर्गे रोधकेऽध्वनि / संभ्रमे भये वर्षासु च क्षान्तिक(वृद्ध)प्रभृतीनां निष्क्रमणे द्वितीयपदम् // 4 // B // 559
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy