________________ श्रीस्थाना श्रीअभय वृत्तियुतम् भाग-२ सूत्रम् // 560 // आश्रव ति न ततोऽप्यसावाज्ञामतिक्रामति 1, दृप्तचित्तो हर्षातिरेकाद् 2, यक्षाविष्टो- देवाधिष्ठितः 3, उन्मादप्राप्तो वातादिक्षोभाद् पञ्चममध्ययन 4, निर्ग्रन्थिकया कारणवशात्पुत्रादिः प्रवाजितः, स च बालत्वादचेलो महानपि वा तथाविधवृद्धत्वादिनेति / अत्र पञ्चस्थानम्, द्वितीयोद्देशकः चोत्सर्गापवादौ भाष्याभिहितावेवं-जे भिक्खू य सचेले ठाणनिसीयण तुयट्टणं वावि / चेएज्ज सचेलाणं मज्झमि य आणमाईणि॥ 1 // (निशीथभा० 3777) इय संदसणसंभासणेहिं भिन्नकहविरहजोगेहिं।। (दोषा भवन्तीति) तथा- सिज्जातरादिपासण वोच्छेय 418-419 दुदिठ्ठधम्मत्ति // 2 // (बृहत्क० 3713) तथा-संवरिएविहु दोसा किं पुण एगतरणिगिण उभओ वा। दिट्ठमदिट्ठव्वं मे दिट्ठिपयारे भवेत | संवरद्वारखोभो॥३॥ (निशीथभा० 3781) इत्युत्सर्गः-बीयपदमणप्पज्जे गेलन्नुवसग्गरोहगद्धाणे / समणाणं असईए समणीपव्वाविए चेव॥ १॥(निशीथभा० 3779) इति / धर्म नातिक्रामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्द्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुनराश्रवविशेषांश्च दण्डक्रियालक्षणानापरिज्ञासूत्रादाह___पंच आसवदारापं० तं०-मिच्छत्तं अविरतीपमादेकसाया जोगा।पंच संवरदारापं० तं०-सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं / पंच दंडापं० तं०- अट्ठादंडे अणट्ठादंडे हिंसादंडे अकम्हा(स्मात् दंडे दिट्ठीविप्परियासितादंडे। सूत्रम् 418 // आरंभिया पंच किरिताओ पं० त०-आरंभिता 1 परिग्गहिता 2 मातावत्तिता 3 अपच्चक्खाणकिरिया 4 मिच्छादसणवत्तिता 5, मिच्छदिट्ठियाण नेरइयाणं पंच किरियाओपं० त०- जाव मिच्छादसणवत्तिया, एवंसव्वेसिं निरन्तरंजाव मिच्छद्दिट्ठिताणंवेमाणिताणं, यो भिक्षुः सचेलोऽपि स्थान निषीदनं त्वरवर्तनं वा। चेतयेत् सचेलानां साध्वीनां मध्ये तस्याज्ञादीनि // 1 // इह दर्शनसंभाषणैर्भिन्नकथाभिर्विरहयोगैः। // 560 // शय्यातरादिभिर्दर्शनं व्युच्छेदो दुर्दृष्टधर्म इति (अवज्ञा) // 2 // 0 संवृतेऽपि दोषा एव किं पुनरेकतरस्मिन्नग्ने उभयस्मिन् वा। ममाद्रष्टव्यं दृष्टमिति दृष्टिप्रचारे भवेत् / क्षोभः॥ 3 // 0 द्वितीयं पदमनात्मवशे ग्लानत्वे उपसर्गे रोधकेऽध्वनि / श्रमणानामसति श्रमणीप्रव्राजिते चैव॥१॥ दण्डाः आरम्भिक्याद्या: कायिक्याद्याश्च क्रिया: