________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 561 // नवरं विगलिंदिता मिच्छट्ठिीण भन्नंति, सेसंतहेव।पंच किरियातोपं० तं०- कातिता 1 अहिगरिणता 2 पातोसिया 3 पारितावणिया पक्षममध्ययन 4 पाणातिवातकिरिया 5, णेरइयाणं पंच एवं चेव निरन्तरं जाव वेमाणियाणं 1 / पंच किरिताओ पं० तं०- आरंभिता 1 जाव पञ्चस्थानम्, द्वितीयोद्देशकः मिच्छादसणवत्तिता 5 णेरइयाणं पंच किरिता, निरंतरंजाव वेमाणियाणं पंच किरियातोपं० तं०- दिछिता 1 पुट्ठिता 2 पाडोचित्ता सूत्रम् ३सामंतोवणिवाइया ४साहत्थिता 5, एवं णेरइयाणं जाव वेमाणियाणं 24, ३।पंच किरियातो पं० सं०- णेसत्थिता 1 आणवणिता 418-419 आश्रव२ वेयारणिया 3 अणाभोगवत्तिता 4 अणवकंखवत्तिता 5, एवं जाव वेमाणियाणं 24, ४।पंच किरियाओ पं० तं०- पेजवत्तिता संवरद्वार१दोसवत्तिया 2 पओगकिरिया 3 समुदाणकिरिया 4 ईरियावहिया 5, एवं मणुस्साणवि, सेसाणं नत्थि५॥ सूत्रम् 419 // दण्डा : आरम्भिक्यापंचे त्यादि सुगमम्, नवरमाश्रवणं-जीवतडागे कर्मजलस्य सङ्गलनमाश्रवः, कर्मनिबन्धनमित्यर्थः, तस्य द्वाराणीव , तस्य वाराणाव द्या: कायिद्वाराणि- उपाया आश्रवद्वाराणीति / तथा संवरणं-जीवतडागे कर्मजलस्य निरोधनं संवरस्तस्य द्वाराणि- उपायाः संवरद्वाराणि-8 क्याद्याश्च मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवद्वाच्या इति। क्रिया: दण्ड्यते आत्माऽन्यो वा प्राणी येन सदण्डस्तत्र त्रसानां स्थावराणांवा आत्मनः परस्य वोपकाराय हिंसाऽर्थदण्डो विपर्ययादनर्थदण्डो हिंसितवान् हिनस्ति हिसिष्यत्ययमित्यभिसन्धेर्यः सर्पवैरिकादिवधः स हिंसादण्ड इति अकस्माइंड त्ति मगधदेशे गोपालबालाबलादिप्रसिद्धोऽकस्मादिति शब्दः स इह प्राकृतेऽपि तथैव प्रयुक्त इति तत्रान्यवधार्थं प्रहारे मुक्तेऽन्यस्य वधोऽकस्माद्दण्ड इति यो मित्रस्याप्यमित्रोऽयमिति बुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति / एते हि दण्डास्त्रयोदशानां क्रियास्थानानांमध्येऽधीता इति प्रसङ्गतःशेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते, तत्र मृषाक्रिया- आत्मज्ञात्याद्यर्थं यदलीकभाषणं 1 तथा अदत्तादानक्रिया आत्माद्यर्थमदत्तग्रहणं 2 तथा अध्यात्मक्रिया यत्केनापि कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणं 3 // 561 //