________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ | // 562 // तथा मानक्रिया यज्जात्यादिमदमत्तस्य परेषां हीलनादिकरणं 4 तथा अमित्रक्रिया यद् मातापितृस्वजनादीनामल्पेऽप्यपराधे पञ्चममध्ययन तीव्रदण्डस्य दहनाङ्कनताडनादिकस्य करणं५ तथा मायाक्रिया यच्छठतया मनोवाक्कायप्रवर्तनं 6 तथा लोभक्रिया यल्लोभा- | पञ्चस्थानम्, | द्वितीयोद्देशकः भिभूतस्य सावद्यारम्भपरिग्रहेषु महत्सुप्रवर्त्तनं 7 तथैर्यापथिकक्रिया यदुपशान्तमोहादेरेकविधकर्मबन्धनमिति 8 अत्र गाथा सूत्रम् अट्ठा 1 णट्ठा 2 हिंसा 3 ऽकम्हा 4 दिट्ठी य 5 मोस 6 ऽदिन्ने य 7 / अज्झत्थ 8 माण 9 मित्ते 10 माया 11 लोभे 12 रियावहिया 13 // |418-419 | आश्रव१॥ इति, नवरं विगलिंदिए त्यादि एकद्वित्रिचतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यम्, तेषां सदैव सम्यक्त्वाभावेन संवरद्वारव्यवच्छेद्याभावात्, सासादनस्य चाल्पत्वेनाविवक्षितत्वादिति / कायिकी-कायचेष्टा 1 अधिकरणिकी-खगादिनिर्वर्तनी दण्डाः 2 प्राद्वेषिकी- मत्सरजन्या 3 पारितापनिकी-दुःखोत्पादनरूपा 4 प्राणातिपातः प्रतीतः५। दिट्ठिया अश्वादिचित्रकर्मादि आरम्भिक्या द्या: कायिदर्शनार्थं गमनरूपा 1 पुट्ठिया जीवादीन् रागादिना पृच्छतः स्पृशतो वा 2 पाडुच्चिया जीवादीन् प्रतीत्य या 3 सामंतोवणिवाइया 8 क्याद्याश्च अश्वादिरथादिकं लोके श्लाघयति हृष्यतो अश्वादिपतेरिति 4 साहत्थिया स्वहस्तगृहीतजीवादिना जीवंमारयत: 5 / नेसत्थिया यन्त्रादिना जीवाजीवान् निसृजतः 1 आणवणिया जीवाजीवानानाययतः 2 वियारणिया तानेव विदारयतः 3 अणाभोगवत्तिया / अनाभोगेन पात्राधाददतो निक्षिपतो वा 4 अणवकंखवत्तिया इहपरलोकापायानपेक्षस्येति 5 / पेज्जवत्तिया रागप्रत्यया 1 दोसवत्तिया द्वेषप्रत्यया 2 प्रयोगक्रिया कायादिव्यापारा: 3 समुदानक्रिया कर्मोपादानं 4 ईरियावहिया योगप्रत्ययो बन्धः 5 / इदंच प्रेमादिक्रियापञ्चकंसामान्यपदे, चतुर्विंशतिदण्डकेतु मनुष्यपद एव सम्भवति, ईर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह-एव मित्यादि, इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, साच पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीयम्, (r) अर्थोऽनर्थो हिंसाऽकस्माद् दृष्टिHषाऽदत्तं च / अध्यात्मस्था मानः मित्रं माया लोभ ईर्यापथिकी (इति क्रियाः) 13 / / 1 / / क्रिया: // 562 //