SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सप्तममध्ययन सप्तस्थानम्, सूत्रम् 542 एकदिग्लोकाभिगमादीनि विभङ्गज्ञानानि // 677 // श्रीस्थानाङ्गदर्शनप्रभावकशास्त्रार्थ दर्शनार्थम्, चारित्रार्थं यथा-चरितट्ठ देसि दुविहा, (देशे द्विविधा दोषा इत्यर्थः) एसणदोसा य इत्थिदोसा श्रीअभय य। (ततो गणापक्रमणं भवति) गच्छमि य सीयंते आयसमुत्थेहिं दोसेहिं॥१॥ इति, सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि वृत्तियुतम् भाग-२ विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थं नामाचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसङ्कमोभवतीति, इह चस्वगुरुं पृष्दैव विसर्जितेनापक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः, उक्तकारणवशात् पक्षादिकालात्परतोऽविसर्जितोऽपिगच्छेदिति, निष्कारणंगणापक्रमणं त्वविधेयम्, यत-आयरियाईण भया पच्छित्तभया न सेवइ अकिच्चं / वेयावच्चज्झयणेसु सज्जए तदुवओगेणं॥१॥ (निशीथभा० 5455) (सूत्रार्थोपयोगेनेत्यर्थः) तथा- एगो इत्थीगमो तेणादिभया य अल्लिययगारे (गृहस्थान्) कोहादी च उदिन्ने परिनिव्वावंति से अन्ने॥१॥ (निशीथभा० 5456) त्ति, एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह___ सत्तविहे विभंगणाणे पं० तं०- एगदिसिलोगाभिगमे 1 पंचदिसिलोगाभिगमे 2 किरियावरणे जीवे 3 मुदग्गे जीवे 4 अमुदग्गे जीवे ५रूवी जीवे ६सव्वमिणंजीवा 7 / तत्थ खलु इमे पढमे विभंगणाणे- जया णं तहारूवस्ससमणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, सेणं तेणं विभंगणाणेण समुप्पन्नेणं पासति पातीणं वा पडिणं वा दाहिणं वा उदीणं वा उर्ल्ड वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अत्थिणं मम अतिसेसे णाणदंसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संतेगतिया समणा वा माहणा वा एवमाहंसु पंचदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पढमे विभंगनाणे 1 / अहावरे दोच्चे विभंगनाणे, जताणं रुचारित्रार्थं देशे दोषेषु द्विविधास्ते एषणादोषाः स्त्रीदोषाश्च / आत्मसमुत्थैर्दोषैर्गच्छे च सीदति // 1 // O आचार्यादीनां भयात् प्रायश्चित्तभयान्न सेवतेऽकार्यम्। वैयावृत्त्याध्ययनयोः सज्यते तदुपयोगेन // 1 // 0 एकः स्त्रीगम्यः स्तेनादिभयानि चाश्रयत्यगारिणः / क्रोधादीनुदीरयन्तं तमन्ये परिनिर्वापयन्ति // 1 // 8 // 677 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy