________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 542 एकदिग्लोकाभिगमादीनि विभङ्गज्ञानानि // 678 // तहारूवस्ससमणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, सेणं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पातीणं वा पडिणं वा दाहिणंवा उदीणंवा उडेजाव सोहम्मे कप्पे, तस्स णमेवं भवति-अस्थिणं मम अतिसेसे णाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु- एगदिसि लोयाभिगमे, जो ते एवमाहंसु मिच्छं ते एवमाहंसु, दोच्चे विभंगणाणे 2 / अहावरेतच्चे विभंगणाणे, जयाणंतहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, सेणं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणा मुसंवतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं भुंजमाणे वा पावं च णं कम्मं कीरमाणं णो पासति, तस्स णमेवं भवति- अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-नो किरितावरणे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तच्चे विभंगणाणे 3 / अहावरे चउत्थे विभंगणाणे जयाणं तथारूवस्स समणस्स वा माहणस्स वा जाव समुप्पजति, सेणं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तंणाणत्तं फुसिया फुरेत्ता फुट्टित्ता विकुब्वित्ताणं विकुव्वित्ताणं चिट्टित्तए, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदसणसमुप्पन्ने, मुदग्गेजीवे, संतेगतितासमणा वा माहणावा एवमाहंसु-अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, चउत्थे विभंगनाणे 4 / अहावरे पंचमे विभंगणाणे, जयाणं तधारूवस्स समणस्स जाव समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरए पोग्गलए अपरितादितित्ता पुढेगत्तंणाणत्तंजाव विउव्वित्ताणं चिट्ठित्तते तस्स णमेवं भवति-अत्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसुमुदग्गे जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, पंचमे विभंगणाणे 5 / अहावरे छट्टे विभंगणाणे, जया णं तधारूवस्स समणस्स वा माहणस्स वा जाव समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितातित्ता वा // 678 //