SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सप्तममध्ययन सप्तस्थानम्, सूत्रम् 542 एकदिग्लोकाभिगमादीनि विभङ्गज्ञानानि // 679 // अपरियादितित्ता वा पुढेगत्तं णाणत्तं फुसेत्ता जाव विकुग्वित्ता चिट्ठित्तते, तस्स णमेवं भवति- अत्थि णं मम अतिसेसे णाणदसणे समुप्पन्ने, रूवी जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु- अरूवी जीवे, जे तेएवमाहंसुमिच्छं ते एवमाहंसु, छटे विभंगणाणे ६।अहावरे सत्तमे विभंगणाणे जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासइ सुहुमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुब्भंतं फंदंतं घट्टतं उदीरेंतं तं तं भावं परिणमंतं, तस्स णमेवं भवति- अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, सव्वमिणं जीवा, संतेगतिता समणा वा माहणा वा एवमाहंसु-जीवा चेव अजीवाचेव, जेते एवमाहंसुमिच्छं ते एवमाहंसु, तस्स णमिमे चत्तारि जीवनिकाया णो सम्ममुवगता भवंति, तं०- पुढविकाइया आऊ तेऊ वाउकाइया, इच्चेतेहिं चउहिं जीवनिकाएहि मिच्छादंडं पवत्तेइ सत्तमे विभंगणाणे ७॥सूत्रम् 542 // सत्तविहे त्यादि, सप्तविधं सप्तप्रकार विरुद्धो वितथो वा अन्यथा वस्तुभङ्गो- वस्तुविकल्पो यस्मिंस्तद्विभङ्गंतच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः, एगदिसं ति एकस्यां दिशि एकया दिशा पूर्वादिकयेत्यर्थः लोकाभिगमो लोकावबोध इत्येकं विभङ्गज्ञानम्, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति 1, तथा पञ्चसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति 2, क्रियामात्रस्यैवप्राणातिपातादे वैः क्रियमाणस्य दर्शनात्तद्धेतुकर्मणश्चादर्शनात् क्रियैवावरणं-कर्म यस्य स क्रियावरणः, कोऽसौ?जीव इत्यवष्टम्भपरं यद्विभङ्गंतत्तृतीयम्, विभङ्गताचास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति 3, मुयग्गे ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवद्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थं 4, अमुदग्गे जीवे त्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनादबाह्याभ्यन्तरपुद्गल
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy