SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 852 // चेति वाक्यम्, सर्वेऽपीति सप्तसहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्येवंसङ्ख्याः क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्रम्, मूले मुखे च विष्कम्भेण शतम्, कुड्यबाहल्येन च दश। धायइ इत्यादि, मंदर त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्धम्, विशेष उच्यते-धायइसंडे मेरू चुलसीइसहस्स ऊसिया दोवि। ओगाढा या सहस्सं होंति या सिहरंमि विच्छिन्ना // 1 // मूले पणनउइसया चउणउइसया य होंति धरणियले (बृहत्क्षेत्र० 3/57-58) इति, सर्वेऽपि वृत्तवैताढ्यपर्वता विंशतिः प्रत्येक पञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवत्पर्यायाख्यानां भावादिति, वृत्तग्रहणं दीर्घवैतादयव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतःप्रतीतः, अञ्जनकाश्चत्वारोनन्दीश्वरद्वीपवर्तिनो, दधिमुखाः प्रत्येकमञ्जनकानां दिक्चतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताश्चत्वारश्चतुःस्थानकाभिहितस्वरूपाः।रुचको-रुचकाभिधानस्त्रयोदशद्वीपवर्ती चक्रवालपर्वतः। कुण्डल:- कुण्डलाभिधान एकादशद्वीपवर्ती चक्रवालपर्वत एव, एवं कुण्डलवरेऽवी त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भै रुचकवरपर्वतसमान उक्तो, द्वीपसागरप्रज्ञप्त्यां त्वेवमुक्त:- दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि / चत्तारि जोयणसए चउवीसे वित्थडो सिहरि॥ 1 // (द्वीपसागर प्र०७४) इति रुचकस्यापि, तत्रायं विशेष उक्तो- मूलविष्कम्भो दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति / अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह दसविहे दवियाणुओगे पं० २०-दवियाणुओगे १माउयाणुओगे 2 एगट्ठियाणुओगे 3 करणाणुओगे 4 अप्पितणप्पिते 5 भाविताGधातकीखण्डे मेरू चतुरशीतिसहस्राणि उच्छ्रितौ भवतः। सहस्रमवगाढौ शिखरे च विस्तीणों द्वावपि भवतः॥ 1 // पञ्चनवतिशतानि मूले चतुर्नवतिशतानि धरणितले च भवतः / ॐ द्वाविंशत्यधिकानि दशयोजनशतानि मूले विस्तृतः / चतुर्विंशत्यधिकानि चतुर्योजनशतानि शिखरे विस्तृतो(कुण्डरवरः)ऽत्र तुल्यम् // 1 // दशममध्ययन दशस्थानम्, सूत्रम् 716-726 प्राणादीनि भंगान्तानि सूक्ष्माणि, गंगादिसमगतनद्यः, भरतराजधान्यः तत्प्रव्रजिता नृपाश्च, इत्यादि सूत्रम् 727 द्रव्याद्य नुयोगा: // 852
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy