________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 541 // पञ्चममध्ययनं पञ्चस्थानम्, प्रथमोद्देशकः सूत्रम् 409 छद्मस्थकेवलिपरीषहसहनकारणानि 80808888888888888888 करेति वा पमारंवा नेति उद्दवेइ वा वत्थं वा पडिग्गहंवा कंबलंवा पायपुंछणमच्छिंदति वा विच्छिंदति वा भिंदति वा अवहरति वा 1, जक्खातिट्टेखलु अयं पुरिसे, तेणं मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा 2, ममंच णं तब्भववेयणिज्जे कम्मे उतिन्ने भवति, तेण मे एस पुरिसे अक्कोसति वा जाव अवहरति वा 3, ममं च णं सम्ममसहमाणस्स अखममाणस्स अतितिक्खमाणस्स अणधितासमाणस्स किं मन्ने कजति?, एगंतसो मे पावे कम्मे कज्जति 4, ममंचणं सम्मंसहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति?, एगंतसो मे णिज्जरा कजति 5, इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गेसम्मंसहेजा जाव अहियासेजा। पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा, तं०- खित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा 1, दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा०२, जक्खातिढे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा 3, ममंचणं तब्भववेयणिज्जे कम्मे उदिने भवति तेण मे एस पुरिसे जाव अवहरति वा 4, ममंचणंसम्मंसहमाणंखममाणं तितिक्खमाणं अहियासेमाणंपासेत्ता बहवे अन्ने छउमत्था समणा णिग्गंथा उदिन्ने 2 परीसहोवसग्गे एवंसम्म सहिस्संति जाव अहियासिस्संति 5, इच्चेतेहिं पंचहि ठाणेहिं केवली उदिन्ने परीसहोवसग्गेसम्मंसहेजा जाव अहियासेज्जा। सूत्रम् 409 // स्फुटम्, किन्तु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकषाय इत्यर्थः, उदीर्णान्उदितान् परीषहोपसर्गान्- अभिहितस्वरूपान् सम्यक्- कषायोदयनिरोधादिना सहेत- भयाभावेनाविचलनाद् भटं भटवत् क्षमेत क्षान्त्या तितिक्षेत अदीनतया अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति, उदीर्ण- उदितं प्रबलं वा कर्ममिथ्यात्वमोहनीयादि यस्य स उदीर्णका खलुर्वाक्यालङ्कारे अयं-प्रत्यक्षः पुरुषः उन्मत्तको-मदिरादिना विलुप्तचित्तःस // 541 //