SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ // 540 // श्रीस्थानाङ्गभिमानविशेषः पराक्रमः- स एव निष्पादितस्वविषयोऽथवा पुरुषकारः-पुरुषकर्त्तव्यं पराक्रमो-बलवीर्ययोर्व्यापारणमिति। पञ्चममध्ययनं श्रीअभय० देवगत्यादिप्रतिघातश्च चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह-पंचविहे त्यादि, जाति- ब्राह्मणादि पञ्चस्थानम्, वृत्तियुतम् प्रथमोद्देशकः भाग-२ कामाजीवति- उपजीवति तज्जातीयमात्मानं सूचादिनोपदर्य ततो भक्तादिकं गृह्णातीति जात्याजीवकः, एवं सर्वत्र, नवरं सूत्रम् 409 कुलं- उग्रादिकं गुरुकुलं वा कर्म-कृष्याद्यनाचार्यकं वा शिल्पं- तूर्णनादि साचार्यकं वा लिङ्ग-साधुलिङ्गं तदाजीवति, छद्यस्थ केवलिज्ञानादिशून्यस्तेन जीविकां कल्पयतीत्यर्थो, लिङ्गस्थानेऽन्यत्र गणोऽधीयते, यत उक्तं-जाईकुलगणकम्मे सिप्पे आजीवणा उठ परीषहसहनपंचविहा। सूयाए असूयाए अप्पाण कहेइ एक्कक्के ॥१॥(निशीथ० 4411) त्ति, तत्र गणो-मल्लादिः, सूचया- व्याजेनासूचया कारणानि साक्षात् / अनन्तरं साधूनां रजोहरणादिकं लिङ्गमुक्तम्, अधुना खड्गादिरूपं राज्ञां तदेवाह-पंच रायककुभा इत्यादि व्यक्तम्, नवरं राज्ञां- नृपतीनां ककुदानि- चिह्नानि राजककुदानि, उप्फेसि त्ति शिरोवेष्टनं शेखरक इत्यर्थः, पाहणाउ त्ति उपानही, वालव्यजनी चामरमित्यर्थः, श्रूयते च-अवणेइ पंच ककुहाणि जाणि रायाण चिंधभूयाणि / खग्गं छत्तोवाणह मउडं तह चामराओ य॥१॥इति, अनन्तरोदितककुदयोग्यश्चैश्वाकादिप्रव्रजितःसरागोऽपि सन्सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीषहादीनपगणयति तान्याह पंचहिं ठाणेहिं छउमत्थे णं उदिन्ने परिस्सहोवसग्गे सम्म सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा, तं०- उदिन्नकम्मे खलु अयं __ पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा णिच्छोदेति वा णिब्भंछेति वा बंधति वारुभति वा छविच्छेतं Oआत्मनो जातिकुलगणकर्माणि शिल्पं वा सूचयाऽसूचया वैकैकं कथयतीति पञ्चविधा आजीवकाः॥१॥ ॐ खग छत्रमुपानही मुकुटं तथा चामराणि च पञ्चापनयति ककुदानि यानि राज्ञश्चिह्नभूतानि // 1 // // 540 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy