________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 539 // जात्या तथा देवेन्द्रस्तवाध्ययनाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याधुक्तमिति सम्भाव्यते, अन्यथा 8 | पञ्चममध्ययन चतुर्भु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति / इहानन्तरं देवानां वक्तव्यतोक्ता, दुष्टाध्यवसायस्य च प्राणिनस्तद्गति पश्चस्थानम्, प्रथमोद्देशकः स्थित्यादिप्रतिघातो भवतीति तन्निरूपणायाह | सूत्रम् पंचविहा पडिहा पं० २०-गतिपडिहा ठितीपडिहा बंधणपडिहा भोगपडिहा बलवीरितपुरिसयारपरक्कमपडिहा // सूत्रम् 406 // | 406-408 गत्यादिपंचविधे आजीविते पं० तं०- जातिआजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे ।।सूत्रम् 407 // प्रतिघाता:, पंच रातककुहा पं० तं०- खग्गं छत्तं उप्फेसं उपाणहाओ वालवीअणी // सूत्रम् 408 // पंचविहा पडिहे त्यादि सुगमम्, नवरंपडिह त्ति प्राकृतत्वाद् उप्पा इत्यादिवत्प्रतिघातः प्रतिहननमित्यर्थस्तत्र गतेर्देवगत्यादेः धाजीवाः, खगादीनि प्रकरणाच्छुभायाः प्रतिघातस्तत्प्राप्तियोग्यत्वेसति विकर्माकरणादप्राप्तिर्गतिप्रतिघातः, प्रव्रज्यादिपरिपालनतः प्राप्तव्यशुभ- राजचिह्नानि देवगतेनरकप्राप्तौ कण्डरीकस्येवेति, तथा स्थितेः शुभदेवगतिप्रायोग्यकर्मणां बद्धैव प्रतिघातः स्थितिप्रतिघातो, भवति चाध्यवसायविशेषास्थितेः प्रतिघातो, यदाह-दीहकालठिइयाओ ह्रस्सकालठियाओ पकरेइ इति, तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदतः पञ्चविधं तस्य प्रक्रमात् प्रशस्तस्य प्राग्वत् प्रतिघातो बन्धनप्रतिघातो, बन्धनग्रहणस्योप-8 लक्षणत्वात् तत्सहचरप्रशस्तशरीरतदङ्गोपाङ्गसंहननसंस्थानानामपि प्रतिघातो व्याख्येयः, तथा प्रशस्तगतिस्थितिबन्धनादिप्रतिघाताद् भोगाना- प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातो, भवति हि कारणाभावे कार्याभाव इति, तथा प्रशस्तगत्यादेरभावादेव बलवीर्यपुरुषकारपराक्रमप्रतिघातो भवतीति प्रतीतम्, तत्र बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारो 0 दीर्घकालस्थितिका ह्रस्वकालस्थितिकाः प्रकरोति प्रकृतीः / / // 539 //