________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 538 // रधाणियाहिवती, जधा सक्स्स तहा सव्वेसिं दाहिणिल्लाणं जाव आरणस्स जधा ईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव अच्चुतस्स पञ्चममध्ययनं पञ्चस्थानम्, ॥सूत्रम् 404 // प्रथमोद्देशकः सक्कस्स णं देविंदस्स देवरन्नो अब्भंतरपरिसाए देवाणं पंच पलिओवमाइं ठिती पं०, ईसाणस्सणं देविंदस्स देवरन्नो अन्तरपरिसाते सूत्रम् 8 401-405 # देवीणं पंच पलिओवमाई ठिती पं०॥सूत्रम् 405 // चन्द्रादिभव्यसुगमश्चायम्, नवरं ज्योतींषि-विमानविशेषास्तेषु भवा ज्योतिष्का इति, तथा दीव्यन्ति- क्रीडादिधर्मभाजो भवन्ति द्रव्यादिदेवाः, कायादिपरिदीव्यन्तेवा-स्तूयन्ते येते देवाः, भव्या-भाविदेवपर्याययोग्या अत एव द्रव्यभूतास्ते च ते देवाश्चेति भव्यद्रव्यदेवा:- वैमानिकादि चारणाः, 4, देवत्वेनानन्तरभवे ये उत्पत्स्यन्त इत्यर्थः, नराणां देवा नरदेवाश्चक्रवर्त्तिन इत्यर्थो, धर्मप्रधाना देवा धर्मदेवाश्चारित्रवन्तो, चमरबल्यग्र महिष्यः, देवानांमध्ये अतिशयवन्तो देवाः देवाधिदेवा:-अर्हन्तो, भावदेवा-देवायुष्काद्यनुभवन्तो वैमानिकादयः 4 इत्यर्थः / परितारण ०पवासारतारण असुरेन्द्रादीनां | त्ति वेदोदयप्रतीकारस्तत्र स्त्रीपुंसयोः कायेन परिचारणा- मैथुनप्रवृत्तिः कायपरिचारणा ईशानकल्पं यावद्, एवमन्यत्रापि संग्रामानी कतदधिपाः, समासो नवरं स्पर्शेन तदुपरि द्वयो 4 रूपेण द्वयोः 6 शब्देन द्वयो 8 मनसा चतुर्यु 12 ग्रैवेयकादिषु परिचारशैव नास्तीति / साङ्ग्रामिकाणि सङ्घामप्रयोजनानि, एतच्च गान्धर्वनाट्यानीकयोर्व्यवच्छेदार्थं विशेषणमिति, अनीकाधिपतयः- सैन्यमध्ये भ्यन्तरपर्ष देवदेवीप्रधानाः पदात्यादयः,एवं पदातीनां-पत्तीनां समूहः पादातं तदेवानीकंपादातानीकं पीठानीकं-अश्वसैन्यम्, पादातानीकाधि- स्थितिः पतिः पदातिरेवोत्तमः, अश्वराजः- प्रधानोऽश्वः, एवमन्येऽपि, 'दाहिणिल्लाणं'ति सनत्कुमारब्रह्मशुक्रानतारणानाम्, उत्तरिल्लाणं // 538 // तिमाहेन्द्रलान्तकसहस्रारप्राणताच्युतानामिति, इह च दाक्षिणात्याः सौधर्मादयो विषमसङ्ख्या इति विषमसङ्ख्यत्वंशब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोकशुक्रौ दाक्षिणात्यावुक्तौ, समसङ्ख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तकसहस्रारावुत्तराविति,