________________ श्रीस्थानाज श्रीअभय वृत्तियुतम् भाग-२ // 537 // कुंजराणिते महिसाणितेरहाणीते, दुमे पायत्ताणिताधिवती सोदामी आसराया पीढाणियाधिवती कुंथूहत्थिराया कुंजराणिताधिवती लोहितक्खे महिसाणिताधिवती किन्नरे रधाणिताधिवती। बलिस्स णं वतिरोतणिंदस्स वतिरोतणरन्नो पंच संगामिताणिता पंच संगामिताणीयाधिवती पं० तं०- पायत्ताणिते जाव रधाणिते, महढुमे पायत्ताणिताधिवती महासोतामो आसराता पीढाणिताधिवती मालंकारो हत्थिराया कुंजराणिताधिपती महालोहिअक्खो महिसाणिताधिवती किंपुरिसे रधाणिताधिपती। धरणस्स णंणागकुमारिंदस्स णागकुमाररन्नो पंच संगामिता अणिता पंच संगामिताणीयाधिपती पं० तं०- पायत्ताणिते जाव रहाणीए, भद्दसेणे पायत्ताणिताधिपती जसोधरे आसराया पीठाणिताधिपती सुदंसणे हत्थिराया कुंजराणिताधिपती नीलकंठे महिसाणियाधिपती आणंदे रहाणिताहिवई। भूयाणंदस्स नागकुमारिंदस्स नागकुमाररन्नो पंच संगामियाणिया पंच संगामियाणीयाहिवई पं० तं०पायत्ताणीए जाव रहाणीए दक्खे पायत्ताणियाहिवई सुग्गीवे आसराया पीढाणियाहिवई सुविक्कमे हत्थिराया कुंजराणिताहिवई सेयकंठे महिसाणियाहिवई नंदुत्तरे रहाणियाहिवई। वेणुदेवस्सणंसुवन्निंदस्स सुवन्नकुमाररन्नो पंच संगामियाणिता पंचसंगामिताणिताहिपती पं० तं०- पायत्ताणीते एवं जधा धरणस्स तथा वेणुदेवस्सवि, वेणुदालियस्स जहा भूताणंदस्स, जधा धरणस्स तहा सवेसिं दाहिणिल्लाणं जाव घोसस्स, जधा भूताणंदस्स तथा सव्वेंसि उत्तरिल्लाणं जाव महाघोसस्स / सक्कस्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिवती पं० तं०-पायत्ताणिते जाव उसभाणिते, हरिणेगमेसी पायत्ताणिताधिवती वाऊ आसराता पीढाणिताधिवई एरावणे हत्थिराया कुंजराणिताधिपईदामड्डी उसभाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविंदस्स देवरन्नोपंच संगामिया अणिता जाव पायत्ताणिते पीढाणिए कुंजराणिए उसभाणिएरधाणिते, लहुपरक्कमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिवई पुप्फदंते हत्थिराया कुंजराणियाहिवती महादामट्टी उसभाणियाहिवई महामाढरे पञ्चममध्ययन पञ्चस्थानम्, प्रथमोद्देशकः सूत्रम् 401-405 चन्द्रादिभव्यद्रव्यादिदेवाः, कायादिपरिचारणाः, चमरबल्यग्रमहिष्यः, असुरेन्द्रादीनां संग्रामानीकतदधिपाः, शुक्रेशानाभ्यन्तरपर्षद्देवदेवीस्थितिः // 537 //