SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० पचास्थानम्, वृत्तियुतम् भाग-२ // 536 // चमरबल्यग्र संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स // 8 // (पञ्चवस्तु 581-88) त्ति, तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् / पशममध्ययन स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम्, तथा स एव गणमनापृच्छ्य चरति-क्षेत्रान्तरसङ्गमादि करोतीत्येवंशीलो प्रथमोद्देशकः नापृच्छ्यचारी, किमुक्तं भवति?- नो आपृच्छ्यचारीति पञ्चमं विग्रहस्थानम् / एतदेव व्यतिरेकेणाह- अविग्रहसूत्रं गतार्थम् / 401-405 निषद्यासूत्रे निषदनानि निषद्याः- उपवेशनप्रकारास्तत्रासनालग्नपुतः पादाभ्यामवस्थित उत्कुटुकस्तस्य या सा उत्कुटुका, चन्द्रादिभव्यतथा गोर्दोहनं गोदोहिका तद्वद्याऽसौ गोदोहिका, तथा समौ-समतया भूलग्नौ पादौ च पुतौ च यस्यांसा समपादपुता, तथा द्रव्यादिदेवाः, कायादिपरिपर्यङ्का-जिनप्रतिमानामिव या पद्मासनमिति रूढा, तथा अर्द्धपर्यङ्का-ऊरावेकपादनिवेशनलक्षणेति / तथा ऋजोः- रागद्वेषवक्रत्ववर्जितस्य सामायिकवतः कर्म भावो वा आर्जवं संवर इत्यर्थस्तस्य स्थानानि- भेदा आर्जवस्थानानि, साधु 8 महिष्यः, सम्यग्दर्शनपूर्वकत्वेन शोभनमार्जवं- मायानिग्रहस्ततः कर्मधारयः साधो- यतेरार्जवं साध्वार्जवम्, एवं शेषाण्यपि। आर्जवयुक्ताश्च मृत्वा प्रायो देवा भवन्तीति पंचविहा जोइसिएत्यादिना ईसाणस्स णमेतदन्तेन ग्रन्थेन देवाधिकारमाह संग्रामानी कतदधिपाः, पंचविहा जोइसिया पं० तं०- चंदा सूरा गहा नक्खत्ता ताराओ, पंचविहा देवा पं० तं०- भवितदव्वदेवा णरदेवा धम्मदेवा शुक्रेशानादेवातिदेवा भावदेवा // सूत्रम् 401 // भ्यन्तरपर्ष देवदेवीपंचविहा परितारणा पं० सं०- कातपरिचारणा फासपरितारणा रूवपरितारणा सद्दपरितारणा मणपरितारणा ॥सूत्रम् 402 // स्थितिः चमरस्सणं असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ पं० तं०- काले राती रतणी विजू मेहा, बलिस्सणं वतिरोतणिंदस्स वतिरोतणरन्नो पंच अग्गमहिसीओ पं० तं०- सुभा णिसुभारंभा णिरंभा मतणा // सूत्रम् 403 // चमरस्स णमसुरिंदस्स असुरकुमाररण्णो पंच संगामिता अणिता पंच संगामिया अणियाधिवती पं० तं०-पायत्ताणिते पीढाणिते // 536 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy