SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 535 // धारणं साधारणा, तयोर्न सम्यक् प्रयोक्तेति स कलहभागिति प्रथमम्, तथा स एव आहाराइणियाए त्ति रत्नानि द्विधा- द्रव्यतो पञ्चममध्ययनं भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रत्नैर्ज्ञानादिभिर्व्यवहरतीति रात्निको- बृहत्पर्यायो यो यो पञ्चस्थानम्, प्रथमोद्देशकः रालिको यथारात्निकं तद्भावस्तत्ता तया यथारात्निकतया- यथाज्येष्ठं कृतिकर्म- वन्दनकं विनय एव वैनयिकं तच्च न सूत्रम् सम्यक् प्रयोक्ता, अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम्, तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थ-8 398-400 विसंभोगप्रकारान् धारयति धारणाविषयीकरोति तानि काले काले- यथावसरं न सम्यगनुप्रवाचयिता भवति-न पाठयतीत्यर्थः इति तनपात्यतात्ययः इति पारांचिकतृतीयम्, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा:-कालक्कमेण पत्तं संवच्छरमाइणा उ जं जंमि। तं तंमि चेव धीरो वाएज्जा सो य कारणानि, कालोऽयं // 1 // तिवरिसपरियागस्स उ आयारपकप्पनाममज्झयणं / चउवरिसस्स य सम्मं सूयगडं नाम अंगति // 2 // दसकप्पव्ववहारा विग्रहाविग्रह स्थानानि, संवच्छरपणगदिक्खियस्सेव। ठाणं समवाओऽविय अंगे ते अट्ठवासस्स॥३॥ दसवासस्स वियाहो एक्कारसवासयस्स य इमे उ उत्कुटुकानिखुड्डियविमाणमाई अज्झयणा पंच नायव्वा॥४॥बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा / तेरसवासस्स तहा उट्ठाणसुयाइया निषद्या |ऽऽर्जवचउरो॥५॥ चोद्दसवासस्स तहा आसीविसभावणं जिणा बिन्ति / पन्नरसवासगस्स य दिट्ठीविसभावणं तहय॥६॥सोलसवासाईसु य स्थानानि एक्कोत्तरवुडिएसु जहसंखं। चारणभावणमहासुविणभावणा तेयगनिसग्गा॥ 7 // एगूणवीसवासगस्स उ दिट्ठिवाओ दुवालसममंग। पर्यायाः) संवत्सरादिना कालक्रमेण यस्मिन् यदेव प्राप्तम् / तत्तस्मिन्नेव धीरो वाचयेत् सोऽयं कालः // 1 // त्रिवर्षपर्यायकस्य त्वाचारप्रकल्पनामाध्ययनम्। चतुर्वर्षस्य च सूत्रकृन्नामाङ्गमिति सम्यग्वाचयेत् // 2 // दशाकल्पव्यवहाराः संवत्सरपञ्चकदीक्षितस्यैव। स्थानाङ्गं समवायोऽपि ते अष्टवर्षस्याङ्गे।। 3 / / दशवर्षस्य विवाहः एकादशवर्षस्येमानि तु / क्षुल्लकविमानप्रविभक्त्यादीन्यध्ययनानि पञ्च ज्ञातव्यानि // 4 // द्वादशवर्षस्य तथाऽरुणोपपातादीनि पञ्चाध्ययनानि / त्रयोदशवर्षस्य तथोत्थान - श्रुतादिकानि चत्वारि // 5 // चतुर्दशवर्षस्याशीविषभावनां जिना ब्रुवन्ति / पञ्चदशवर्षकस्य च दृष्टिविषभावनां तथा च॥ 6 // षोडशवर्षादिषु चैकैकोत्तरवर्द्धितेषु यथासच्यम् / चारणभावनां महास्वप्नभावनां तेजोनिसर्गम् // 7 // एकोनविंशतिवर्षकस्य तु दृष्टिवादो द्वादशममङ्गम्। संपूर्णविंशतिवर्षोऽनुपाती सर्वश्रुतस्य॥८॥ (सूत्राध्ययन // 535 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy