________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 534 // प्रत्यक्षाणि स्थविराणां स्थविरकल्पिकानां स्थितौ समाचारे प्रकल्प्यानि- प्रकल्पनीयानि योग्यानि विशुद्धपिण्डशय्यादीनि पञ्चममध्ययनं स्थितिप्रकल्प्यानि अथवा स्थितिश्च- मासकल्पादिका प्रकल्प्यानि च-पिण्डादीनि स्थितिप्रकल्प्यानि तानि अइयंचिय पवस्थानम्, प्रथमोद्देशकः अइयंचिय त्ति अत्यच्यात्यच्य अतिक्रम्यातिक्रम्येत्यर्थः, प्रतिषेवते तदन्यानीति गम्यते, अथ सनाटकादिः साधुरेवं सूत्रम् पर्यालोचयति- यथा नैतत्प्रतिषेवितुमुचितं गुरुनॊ बाह्यौ करिष्यति, तत्रेतर आह-से इति तदकल्प्यजातं हंदेत्ति कोमलामन्त्रणं |398-400 विसंभोगवचनंहमित्यकारप्रश्लेषादहं प्रतिषेवामि किंमम स्थविरा गुरवः करिष्यन्ति?, न किञ्चित्तैरुष्टैरपि मे कर्तुं शक्यते इति बलोपदर्शनं / पारांचिकपञ्चममिति / पारंचियंति दशमप्रायश्चित्तभेदवन्तमपहृतलिङ्गादिकमित्यर्थः कुर्वन्नातिक्रामति सामायिकमिति गम्यते, कुले- कारणानि, विग्रहाविग्रहचान्द्रादिके वसतिगच्छवासीत्यर्थस्तस्यैव कुलस्य भेदायान्योऽन्यमधिकरणोत्पादनेनाभ्युत्थाता भवति यतेत इत्यर्थः इत्येकम्, स्थानानि, एवं गणस्यापीति द्वितीयम्, तथा हिंसां-वधं साध्वादेः प्रेक्षते- गवेषयतीति हिंसाप्रेक्षीति तृतीयम्, हिंसार्थमेवापभ्राजनाथ | उत्कुटुकानिवा छिद्राणि प्रमत्ततादीनि प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थम्, अभीक्ष्णमितीह पुनःशब्दार्थस्ततश्चाभीक्ष्णमभीक्ष्णं पुनः पुनरित्यर्थः निषद्या ऽर्जवप्रश्ना- अङ्गष्ठकुड्यप्रश्नादयः सावद्यानुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुक्त इत्यर्थः। स्थानानि इति पञ्चमम् / तथा आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य गणंसि त्ति गणे (सूत्राध्ययन पर्यायाः) विग्रहस्थानानि कलहाश्रयाः, आचार्योपाध्यायौ द्वयं वा गणे गणविषये आज्ञा हे साधो! भवतेदं विधेयमित्येवंरूपामादिष्टिं धारणांन विधेयमिदमित्येवंरूपां नो नैव सम्यग्- औचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते असम्यग्नियोगाद् // 534 // दुनियन्त्रितत्वाच्च, अथवा अनौचित्यनियोक्तारमाचार्यादिकमेव कलहायन्ते इत्येवं सर्वत्रेति, अथवा गूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं करोति साऽऽज्ञा, असकृदालोचनादानेन यत्प्रायश्चित्तविशेषाव-8