SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 533 // 3 छिद्दप्पेही 4 अभिक्खणं पसिणाततणाईपउंजित्ता भवति ५॥सूत्रम् 398 // ___ आयरियउवज्झायस्सणंगणंसि पंच वुग्गहट्ठाणा पं० तं०- आयरियउवज्झाएणं गणंसि आणं वा धारणं वा नो सम्म पउंजेत्ता भवति 1 आयरियउवज्झाए णं गणंसि आधारातिणियाते कितिकम्मं नो सम्मं पउंजित्ता भवति 2 आयरियउवज्झाते गणंसि जे सुत्तपज्जवजाते धारेंति ते काले 2 णो सम्ममणुप्पवातित्ता भवति 3 आयरियउवज्झाए गणंसि गिलाणसेहवेयावच्चंनोसम्ममब्भुट्ठित्ता भवति 4 आयरियउवज्झाते गणंसि अणापुच्छितचारी यावि हवइनो आपुच्छियचारी५आयरियउवज्झायस्सणं गणंसि पंचावुग्गहट्ठाणा पं० तं०- आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति, एवमधारायणिताते सम्मं किइकम्मं पउंजित्ता भवइ आयरियउवज्झाए णं गणंसि जे सुतपज्जवजाते धारेति ते काले 2 सम्म अणुपवाइत्ता भवइ, आयरियउवज्झाए गणंसि गिलाणसेहवेतावच्चंसम्म अब्भुट्टित्ता भवति आयरियउवज्झाते गणंसि आपुच्छियचारी यावि भवतिणो अणापुच्छियचारी॥ सूत्रम् 399 // ___पंच निसिज्जाओ पं० तं०- उक्कुडुती गोदोहिता समपायपुता पलितंका अद्धपलितंका। पंच अज्जवट्ठाणा पं० तं०- साधुअज्जवं साधुमद्दवं साधुलाघवं साधुखंती साधुमुत्ती ॥सूत्रम् 400 // सम्भोगिकं- एकभोजनमण्डलीकादिकं विसम्भोगिकं- मण्डलीबाह्यं कुर्वन्नातिक्रामति आज्ञामिति गम्यते, उचितत्वादिति, सक्रियं-प्रस्तावादशुभकर्मबन्धयुक्तं स्थानं-अकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकम्, प्रतिषेव्य गुरवे नालोचयतिन निवेदयतीति द्वितीयम्, आलोच्य गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति- कर्तुं नारभत इति तृतीयम्, प्रस्थाप्य न निर्विशति-न समस्तं प्रवेशयत्यथवा निर्वेशः परिभोग इति वचनान्न परिभुङ्क्ते-नासेवत इत्यर्थः इति चतुर्थम्, यानीमानि सुप्रसिद्धतया पञ्चममध्ययनं पञ्चस्थानम्, प्रथमोद्देशकः सूत्रम् 398-400 विसंभोगपारांचिककारणानि, विग्रहाविग्रहस्थानानि, उत्कुटुकानि| निषद्याऽऽर्जवस्थानानि (सूत्राध्ययनपर्यायाः) 8 // 533 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy