SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 532 // 398-400 चार्यः सूत्रसथा, अगिलाएनजरो- बृहत्कम त्रिविधाऽप्यातापना स्वस्थाने पुनरप्युत्कृष्टादिभेदा ओमंथियादिभेदेनावगन्तव्या, इह च यद्यपिस्थानातिगत्वादीनामातापना- पञ्चममध्ययन यामन्तर्भावस्तथापि प्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति / तथा महानिर्जरो- बृहत्कर्मक्षयकारी महानिर्जरत्वाच्च पञ्चस्थानम्, प्रथमोद्देशक: महद्-आत्यन्तिकं पुनरुद्भवाभावात् पर्यवसानं- अन्तो यस्य स तथा, अगिलाए त्ति अग्लान्या-अखिन्नतया बहुमानेनेत्यर्थः, सूत्रम् आचार्यः पञ्चप्रकारस्तद्यथा- प्रव्राजनाचार्यो दिगाचार्यः सूत्रस्य उद्देशनाचार्यः सूत्रस्य समुद्देशनाचार्यो वाचनाचार्यश्चेति, विसंभोगतस्य वैयावृत्त्यं-व्यापृतस्य-शुभव्यापारवतोभावः कर्मवा वैयावृत्त्यं- भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रहकरणमा पारांचिकचार्यवैयावृत्त्यं तत्कुर्वाणो-विदधदिति, एवमुत्तरपदेष्वपि, नवरमुपाध्यायः-सूत्रदाता, स्थविरः स्थिरीकरणाद् अथवा जात्या कारणानि, षष्टिवार्षिक: पर्यायेण विंशतिवर्षपर्यायः श्रुतेन समवायधारी, तपस्वी-मासक्षपकादिग्र्लानोऽशक्तो व्याध्यादिभिरिति, तथा विग्रहाविग्रह स्थानानि, सेह त्ति शिक्षकोऽभिनवप्रव्रजितः साधर्मिकः समानधर्मा लिङ्गतः प्रवचनतश्चेति, कुलं-चान्द्रादिकं साधुसमुदायविशेषरूपं उत्कुटुकानिप्रतीतम्, गण:- कुलसमुदायः सङ्घो-गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं वैयावृत्त्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति, अर्जवउक्तं च-आयरियउवज्झाए थेरतवस्सीगिलाणसेहाणं। साहमियकुलगणसंघसंगयं तमिह कायव्वं॥१॥ इति। स्थानानि ___पंचहिं ठाणेहिं समणे णिग्गंथे साहम्मितं संभोतितं विसंभोतितं करेमाणेणातिकमति, तं०-सकिरितट्ठाणं पडिसेवित्ता भवति? पर्यायाः) पडिसेवित्ता णो आलोएइ 2 आलोइत्ता णो पट्ठवेति 3 पट्ठवेत्ता णो णिव्विसति 4 जाई इमाई थेराणं ठितिपकप्पाइं भवंति ताई अतियंचिय 2 पडिसेवेति से हंदऽहं पडिसेवामि किंमंथेरा करिस्संति?५॥ पंचहिं ठाणेहिंसमणे निग्गंथे साहमितं पारंचितं करेमाणे णातिक्कमति, तं०-सकुले वसति सकुलस्स भेदाते अब्भुट्टित्ता भवति १गणे वसति गणस्स भेताते अब्भुढेत्ता भवति 2, हिंसप्पेही Oआचार्योपाध्यायस्थविरतपस्विशैक्षग्लानानाम् / साधर्मिककुलगणसंघस्य संगतं तदिह कर्त्तव्यम् // 1 // (सूत्राध्ययन // 532 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy