SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ | // 816 // नवममध्ययन नवस्थानमा सूत्रम् 693 श्रेणिक चरित्रादि महापउमेवि समणाणं निग्गंथाणं ततो दंडे पण्णवेहिति, तं०- मणोदंडं 3, से जहा नामए एएणं अभिलावेणं चत्तारि कसाया पं० तं०-कोहकसाए ४पंच कामगुणे पं० तं०- सद्दे 5 छज्जीवनिकातापं०२०- पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएणं अभिलावेणं सत्त भयट्ठाणा पं० तं०- एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं सत्त भयट्ठाणा पन्नवेहिति, एवमट्ठमयट्ठाणे, णव बंभचेरगुत्तीओदसविधेसमणधम्मे एवं जाव तेत्तीसमासातणाउत्ति से जहानामते अजो! मतेसमणाणं निग्गंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणे अच्छत्तए अणुवाहणते भूमिसेजा फलगसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे जाव लद्धाबलद्धवित्तीउ पन्नत्ताओ एवामेव महापउमेवि अरहा समणाणं निग्गंथाणंणग्गभावंजाव लद्धावलद्धवित्ती पण्णवेहिती, से जहाणामए अजो! मए समणाणं नि० आधाकम्मिएति वा उद्देसितेतिवा मीसज्जाएति वा अज्झोयरएति वा पूतिए कीते पामिच्चे अच्छेज्जे अणिसट्टे अभिहडेति वा कंतारभत्तेति वा दुब्भिक्खभत्ते गिलाणभत्ते वदलिताभत्तेइ वा पाहुणभत्तेइ वा मूलभोयणेति वा कंदभो० फलभो० बीयभो० हरियभोयणेति वा पडिसिद्धे, एवामेव महापउमेवि अरहा समणाणं० आधाकम्मितंवा जाव हरितभोयणं वा पडिसेहिस्सति, से जहानामते अजो! मए समणाणं पंचमहव्वतिए सपडिक्कमणे अचेलते धम्मे पण्णत्ते एवामेव महापउमेवि अरहासमणाणं णिग्गंथाणपंचमहव्वतितंजाव अचेलगंधम्मपण्णवेहिति, से जहानामए अजो! मए पंचाणुव्वतितेसत्तसिक्खावतिते दुवालसविधे सावगधम्मे पण्णत्ते एवामेव महापउमेवि अरहा पंचाणुव्वतितंजाव सावगधम्मं पण्णवेस्सति, से जहानामते अजो! मए समणाणं० सेज्जातरपिंडेति वा रायपिंडेति वा पडिसिद्धे एवामेव महापउमेवि अरहा समणाणं० सेजातरपिंडेति वा पडिसेहिस्सति, से जधाणामते अजो! मम णव गणा इगारस गणधरा एवामेव महापउमस्सवि अरिहतो णव गणा एगारस गणधरा भविस्संति, से जहानामते अजो! अहं तीसंवासाई अगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराई तेरस पक्खा छउमत्थपरि // 816
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy