________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 576 // कहियमक्खायं। चरणमकसायमुदियं तमहक्खायं अहक्खायं // 1 // तं दुविगप्पं छउमत्थकेवलिविहाणओ पुणेक्केकं / खयसमजसजोगाजोगि केवलिविहाणओ दुविहं॥ 2 // इति एगिंदिया णं जीव त्ति एकेन्द्रियान् णमित्यलङ्कारे जीवानसमारभमाणस्यसंघट्टादीनामविषयीकुर्वतः सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविधः संयमो- व्युपरमोऽनाश्रवः क्रियते भवति, तद्यथापृथिवीकायिकेषु संयमः-सङ्गट्टाधुपरमः पृथिवीकायिकसंयमः, एवमन्यान्यपिपदानि, असंयमसूत्रं संयमसूत्रवद् विपर्ययेण व्याख्येयमिति / पंचेंदियाण मित्यादि, इह सप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वम्, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयम एवं चक्षुरिन्द्रियसंयमादयोऽपि वाच्या, असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति / सव्वपाणे त्यादि, पूर्वमेकेन्द्रियपञ्चेन्द्रियजीवाश्रयेण संयमासंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां चायं विशेष:- प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥१॥इति, इह सप्तदशप्रकारसंयमस्याद्या नव भेदाः सङ्गहीताः, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति एतद्व्यत्ययेनासंयमसूत्रम् / तणवणस्सइ त्ति तृणवनस्पतयो- बादरा वनस्पतयोऽग्रबीजादयः क्रमेण कोरण्टका उत्पलकन्दा वंशाः शल्लक्यो वटा एवमादयो, व्याख्यातं चैतत्प्रागिति। पंचविधे आयारे पं० २०-णाणायारे दंसणायारे चरित्तायारे तवायारे वीरियायारे॥सूत्रम् 432 // - कथितमाख्यातम् / चरणमकषायमुदितं तद्यथाख्यातमथाख्यातम् / / 1 / / तद् द्विविकल्पं छद्मस्थकेवलिविधानतः पुनरेकैकम् / क्षयशमजसयोग्ययोगिकेवलिविधानाद् द्विविधम् // 2 // (r) पुढविदगअगणिमारुय वणस्सइबितिचउपणिंदिअज्जीवा। पेहुप्पेहपमज्जण परिठ्ठवणमणोवईकाए / / 1 / / इत्यत्रैकभेदत्वात् पञ्चेन्द्रियसंयमस्य। O8 विकलेन्द्रियत्रिकपश्चेन्द्रियैः सह नव भेदा पृथ्व्यायेकेन्द्रियादिसंयमानाम् / पञ्चममध्ययन पञ्चस्थानम्, द्वितीयोद्देशक: सूत्रम् 432-433 ज्ञानाद्याचाराः, मासिकाद्याचारप्रकल्पा: प्रस्थापिताद्यारोपण: // 576 //