SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 571 // अभिहितं च- एत्थ पसिद्धी मोहणीयसायवेयणियकम्मउदयाओ। कामपसत्ता विरई कम्मोदयओ चिय न तेसिं॥१॥ अणिमिस देवसहावा निच्चेट्ठाऽणुत्तरा उ कयकिच्चा / कालणुभावा तित्थुन्नइंपि अन्नत्थ कुव्वंति॥२॥ तथा अर्हतां वर्णवादो यथा-जियरागदोसमोहा सव्वन्नू तियसनाहकयपूया / अच्चंतसच्चवयणा सिवगइगमणा जयंति जिणा॥१॥ इति अर्हत्प्रणीतधर्मवर्णो यथा-वत्थुपयासणसूरो अइसयरयणाण सायरो जयइ। सव्वजयजीवबंधुरबंधू दुविहोऽवि जिणधम्मो॥१॥ आचार्यवर्णवादो यथा- तेसिं नमो तेसिं नमो भावेण पुणोवि तेसि चेव नमो। अणुवकयपरहियरया जे नाणं देति भव्वाणं॥१॥(पञ्चवस्तु 1600) चतुर्वर्णश्रमणसङ्घवर्णो यथाएयंमि पूइयंमि नत्थि तयं जं न पूइयं होइ / भुवणेवि पूअणिज्जो न गुणी संघाओ जं अन्नो॥१॥ देववर्णवादो यथा- देवाण अहो सीलं विसयविसमोहियावि जिणभवणे। अच्छरसाहिपि समं हासाई जेण न करिति॥१॥ इति। संयतासंयतव्यतिकरमेव पंच पडिसंलीणेत्यादिना आरोपणसूत्रपर्यन्तेन ग्रन्थेनाह पंच पडिसंलीणापं० तं०-सोइंदियपडिसंलीणेजाव फासिंदियपडिसंलीणे।पंच अप्पडिसंलीणापं० तं०-सोतिंदियअप्पडिसंलीणे जाव फासिंदियअप्पडिसंलीणे। पंचविधे संवरे पं० २०-सोतिंदियसंवरे जाव फासिंदियसंवरे, पंचविहे असंवरे पं० तं०Oअत्र समाधानं मोहनीयसातवेदनीयकर्मणोरुदयात् / कामप्रसक्ता इति तेषां कर्मोदयतो विरतिरपि न // 1 // देवस्वभावादनिमेषाः निश्चेष्टा अनुत्तरास्तु कृतकृत्याः। कालानुभावात्तीर्थोन्नतिमप्यन्यत्र कुर्वन्ति // 2 // 0 जितरागद्वेषमोहाः सर्वज्ञास्त्रिदशनाथकृतपूजाः। अत्यन्तसत्यवचनाः शिवगतिगामिनो जयन्ति जिनाः॥१॥ WO वस्तुप्रकाशनसूर्योऽतिशयरत्नानां सागरो जयति / सर्वजगजीवस्नेहलबन्धुर्द्विविधोऽपि जिनधर्मः // 1 // 0 तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्य एव नमः। अनुपकृतपरहितरता ये ज्ञानं ददति भव्येभ्यः // 1 // एतस्मिन् पूजिते नास्ति तद्यत्पूजितं न भवति / यद्भुवनेऽपि सङ्घादन्यो गुणी न पूजनीयः॥१॥ 0 देवानामहो शीलं विषयविषमोहिता अपि जिनभवने। अप्सरोभिरपि समं येन हास्यादि न कुर्वन्ति // 1 // पश्चममध्ययनं पूचस्थानम्, द्वितीयोद्देशकः सूत्रम् 427-431 संलीनताऽसलीनताः, संवरासंवराः, सामायिकादिसंयमा:, एकेन्द्रियानारम्भारम्भसंयमाऽसयमाः , पधेन्द्रियसर्व-प्राणाद्यनारम्भारम्भसयमासयमाः , अग्रबीजाद्या वनस्पतिभेदाः (चारित्रस्वरूपम्) // 571 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy