________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 824 // वैकल्यादिति, भारुडेत्ति भारुडपक्खीव अप्पमत्ते भारुण्डपक्षिणोः किलैकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौचात्यन्तमप्रमत्त- नवममध्ययनं तयैव निर्वाहं लभेते इति तेनोपमेति ॥१॥कुंजरे त्ति कुंजरो इव सोंडीरे हस्तीव शूरः कषायादिरिपून् प्रति, वसभे त्ति वसभो इव नवस्थानम्, सूत्रम् 693 जायथामे गौरिवोत्पन्नबलः, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः, सीहे त्ति सीहो इव दुद्धरिसे परीषहादिभिरनभिभवनीय इत्यर्थः / श्रेणिकनगराया चेव त्ति मंदरो इव अप्पकंपे मेरुरिवानुकूलाधुपसगैरविचलितसत्त्वः, सागरमक्खोहि त्ति मकारोऽलाक्षणिकःसागरवद- चरित्रादि क्षोभः सागराक्षोभ इति सूत्रसूचा, सूत्रं च सागरो इव गंभीरे हर्षशोकादिभिरक्षोभितत्वादिति, चंदे त्ति चंदे इव सोमलेसे अनुपतापकारिपरिणामः, सूरे त्ति सूरे इव दित्ततेए दीप्ततेजा द्रव्यतः शरीरदीप्त्या भावतो ज्ञानेन, कणगे त्ति जच्चकणगंपिव जायरूवे जातं-लब्धं रूपं- स्वरूपं रागादिकुद्रव्यविरहाद् येन स तथा, वसुंधरा चेव त्ति वसुंधरा इव सव्वफासविसहे स्पर्शाःशीतोष्णादयोऽनुकूलेतराः, सुहुयहुए त्ति व्याख्यातमेवेति, नत्थी त्यादि नास्ति तस्य भगवतो महापद्मस्यायं पक्षो, यदुत कुत्रापि प्रतिबन्धः- स्नेहो भविष्यतीति, अण्डएइ व त्ति अण्डजो-हंसादिर्ममायमित्युल्लेखेन वा प्रतिबन्धो भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्धः स्यादित्यथवाऽण्ड पट्टसूत्रजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्याद्, अथवा पोतको बालक इति वा, अथवा पोतकं वस्त्रमिति वा प्रतिबन्धः स्याद्, आहारेऽपिल च विशुद्ध सरागसंयमवतः प्रतिबन्धः स्यादिति दर्शयति- उग्गहिएइ व त्ति अवगृहीतं- परिवेषणार्थमुत्पाटितं प्रगृहीतंभोजनार्थमुत्पाटितमिति, अथवा अवग्रहिकमिति-अवग्रहोऽस्यास्तीति वसतिपीठफलकादिरौपग्रहिकं वा दण्डकादिकमुपधिजातम्, तथा प्रकर्षेण ग्रहोऽस्येति प्रग्रहिकं- औधिकमुपकरणं पात्रादीनि, अथवा अण्डजे वा पोतजे वेत्यादि व्याख्येयमिकारस्त्वागमिक इति, जन्नं ति यां यां दिशं णमिति वाक्यालङ्कारे तुशब्दो वा अयं तदर्थ एव, इच्छति तदा