SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ नवममध्ययन नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि // 825 // विहर्तुमिति शेषः, तांतां दिशंस विहरिष्यतीति सम्बन्धः, सप्तम्यर्था वेयं द्वितीया तस्यांतस्यामित्यर्थः,शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरवत्यागेन च अणुप्पग्गंथे त्ति अनुरूपतया- औचित्येन विरतेन त्वपुण्योदयादणुरपि वा-सूक्ष्मोऽप्यल्पो-2 ऽपि प्रगतो ग्रन्थो- धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थः / अपेर्वृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा अथवा अणुप्प त्ति अनर्योनपणीयोऽढौकनीयः परेषामाध्यामिकत्वाद् ग्रन्थवद्- द्रव्यवद् ग्रन्थो- ज्ञानादिर्यस्य सोऽनर्प्यग्रन्थ इति, भावेमाणे त्ति वासयन्नित्यर्थः / अणुत्तरेणं ति नास्त्युत्तरं- प्रधानमस्मादित्यनुत्तरं तेन, एव मिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः। आलयेन वसत्या विहारेणैकरात्रादिना आर्जवादयः क्रमेण मायामानगौरवक्रोधलोभनिग्रहा गुप्तिर्मनःप्रभृतीनां तथा सत्यं च-द्वितीयं महाव्रतं संयमश्च-प्रथमंतपोगुणाश्च अनशनादयः सुचरितं- सुष्ठासेवितं सोचवियं ति प्राकृतत्वाच्छौचं च-तृतीयं महाव्रतम्, अथवा विय त्ति विच्च विज्ञानमिति द्वन्द्वस्ततश्चैतान्येवैता एव वा फल त्ति फलप्रधानः परिनिर्वाणमार्गोनिर्वृत्तिनगरीपथः सत्यादिपरिनिर्वाणमार्गस्तेन,ध्यानयोः-शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरन्तरं-मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका तस्यां वर्तमानस्य, शुक्लस्य द्वितीयाद्भेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः, अनन्तमनन्तविषयत्वाद्, अनुत्तरं / सर्वोत्तमत्वाद्, निर्व्याघातं धरणीधरादिभिरप्रतिहतत्वाद्, निरावरणं सर्वावरणापगमात्, कृत्स्नं सर्वार्थविषयत्वात्, प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत्, केवलमसहायमत एव वरंज्ञानदर्शनं प्रतीतं केवलवरज्ञानदर्शनमिति अरह त्ति अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगाद् जिनो रागादिजेतृत्वात् केवली परिपूर्णज्ञानादित्रययोगात् सर्वज्ञः सर्वविशेषार्थबोधात् सर्वदर्शी सकलसामान्यार्थावबोधात् ततश्च सह देवैश्च-वैमानिकज्योतिष्कलक्षणैर्मत्यैश्च- मनुजैरसुरैश्च-भवनपतिव्यन्तरलक्षणैर्यःस सदेवमासुरस्तस्य लोकः- पञ्चास्तिकायात्मकस्तस्य परियागं ति जातावेकवचनमिति पर्यायान्-विचित्रपरिणामान् जाणइ
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy