SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 823 // नवममध्ययन नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि वइगुत्ते कायगुत्ते गुत्ते त्रिगुप्तत्वाद् गुप्तात्मेत्यर्थः / गुत्तिदिए स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः / गुत्तबंभचारी गुप्तं- नवभिर्ब्रह्मचर्यगुप्तिभी रक्षितं ब्रह्म- मैथुनविरमणं चरतीति विग्रहः / तथा अममे अविद्यमानममेत्यभिलापो निरनुषङ्गत्वाद् अकिंचणे नास्ति किंचणं- द्रव्यं यस्य स तथा, छिन्नग्रन्थे छिन्नो ग्रन्थो- धनधान्यादिस्तत्प्रतिबन्धो वा येन स तथा, क्वचित् किन्नग्गन्थे / इति पाठस्तत्र कीर्णः-क्षिप्तः, निरुवलेवे द्रव्यतो निर्मलदेहत्वाद्भावतो बन्धहेत्व-भावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते- कंसपातीव मुक्कतोये कांस्यपात्रीव- कांस्यभाजनविशेष इव मुक्तं- त्यक्तं न लग्नमित्यर्थस्तोयमिव बन्धहेतुत्वात्तोयं-स्नेहो येन स मुक्ततोयो यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः, किय रं यावदित्याह- जाव सुहुये त्यादि, सुष्ठ हुतं-क्षिप्तं घृतादीति गम्यते यस्मिन् स सुहुतः स चासौ हुताशनश्चवह्निरिति सुहुतहुताशनस्तद्वत्तेजसा- ज्ञानरूपेण तपोरूपेण वा ज्वलन्- दीप्यमानः, अतिदिष्टपदानां सङ्ग्रहं गाथाभ्यामाहकसेगाहा, कुंजर गाहा, कंसे त्ति कंसपाईव मुक्कतोयेसंखेत्ति संखे इव निरङ्गणे रङ्गणं- रागाद्युपरञ्जनम्, तस्मानिर्गत इत्यर्थः / जीवे त्ति जीव इव अप्पडिहयगई संयमे गतिः- प्रवृत्तिर्न हन्यते अस्य कथञ्चिदिति भावः, गगणे त्ति गगनमिव निरालम्बणे न कुलग्रामाद्यालम्बन इति भावः, वाये य त्ति वायुरिव अप्पडिबद्धे ग्रामादिष्वेकरात्रादिवासात् सारयसलिले त्ति सारयसलिलं व सुद्धहियए अकलुषमनस्त्वात्, पुक्खरपत्ते त्ति पुक्खरपत्तंपिव निरुवलेवेप्रतीतम्, कुम्मे त्ति कुम्मो इव गुत्तिंदिए कच्छपो हि कदाचिदवयवपञ्चकेन गुप्तो भवत्येवमसावपीन्द्रियपञ्चकेनेति, विहगे त्ति विहग इव विप्पमुक्के मुक्तपरिच्छदत्वादनियतवासाच्चेति, खगे यत्ति खग्गिविसाणंव एगजाए खड्ग-आटव्यो जीवस्तस्य विषाणं-शृङ्गंतदेकमेव भवति तद्वदेकजात- एकभूतो रागादिसहाय ७'गुत्ते' गुप्त० (मु०)।
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy