SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 866 // त्ति ये येन यदा यदा प्रयोजनं तत्तत्तदा तदाऽस्ति- भवति जायते इति सुखमानन्दहेतुत्वादिति 7, सुह भोग त्ति शुभोऽनिन्दितो दशममध्ययन भोगो-विषयेषु भोगक्रियेति ससुखमेव सातोदयसम्पाद्यत्वात् तस्येति 8, तथा निक्खम्ममेव त्ति निष्क्रमणं निष्क्रमोऽविरति दशस्थानम्, सूत्रम् जम्बालादिति गम्यते, प्रव्रज्येत्यर्थः, इह च द्विर्भावो नपुंसकता च प्राकृतत्वाद्, एवकारोऽवधारणे, अयमों-निष्क्रमणमेव 734-738 भवस्थानांसुखम्, निराबाधस्वायत्तानन्दरूपत्वाद्, अत एवोच्यते- दुवालसमासपरियाए समणे निग्गंथे अणुत्तराणं देवाणं तेउल्लेसं मिथ्यात्ववीइवयइ (भगवती 12/4/15) त्ति, तथा नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य / यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य॥१॥ भेदाः , चन्द्रप्रभ(प्रशम० गा० 128) इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच्च तत्त्वतो न सुखं भवतीति 9, तत्तो छ धर्म-नमिअणाबाहि त्ति ततो- निष्क्रमणसुखानन्तरमनाबाधं- न विद्यते आबाधा- जन्मजरामरणक्षुत्पिपासादिका यत्र तदनाबाधं पुरुष-सिंह नेमि-कृष्णमोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तम,यत उक्तं- नवि अत्थि माणुसाणं तं सोक्खं नविय सव्वदेवाणं। जं सिद्धाणं सोक्खं अव्वाबाह सर्वायुः, उवगयाणं॥१॥ (आव०नि० 980) इति, 10 निष्क्रमणसुखंचारित्रसुखमुक्तम्, तच्चानुपहतमनाबाधसुखायेत्यतश्चारित्रस्यै भवनपतिभेद चैत्यवृक्षाः, तत्साधनस्य भक्तादेानादेश्वोपघातनिरूपणसूत्रम्, तत्र यदुद्गमेन-आधाकर्मादिना षोडशविधेनोपहननं-विराधनं चारित्र आरोग्यादिस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः 1, एवमुत्पादनया- धात्र्यादिदोषलक्षणया यः स उत्पादनोपघातो, जहा पंचट्ठाणेल सौख्यानि, त्ति भणनात्तत्सूत्रमिह दृश्यम्, कियद्?, अत आह- जाव परी त्यादि, तच्चेदं- एसणोवघाए एषणया- शङ्कितादिभेदया यः सब उद्गमाधुपघात | विशुद्धयः एषणोपघातः परिकम्मोवघाए परिकर्म- वस्त्रपात्रादिसमारचनं तेनोपघातःस्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः, परिहरणोवघाए परिहरणा-अलाक्षणिकस्याकल्प्यस्य वोपकरणस्याऽऽसेवा तया यः स परिहरणोपघातस्तथा Oनाप्यस्ति मनुष्याणां तत्सौख्यं नापि च सर्वदेवानाम् / यत्सिद्धानां सौख्यमव्याबाधमुपगतानाम् // 1 // II LEE
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy