________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 867 // ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतो, दर्शनोपघातः शङ्कादिभिश्चारित्रोपघातः समितिभङ्गादिभिः। अचियत्तोवघाए त्ति अचियत्तं- अप्रीतिकं तेनोपघातो विनयादेः, सारक्खणोवघाए त्ति संरक्षणेन शरीरादिविषये मूर्छा उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति / उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्मादिविशुद्धिर्भक्तादेर्निरवद्यता, जावत्तिकरणाद् एसणेत्यादिवाच्यमित्यर्थः। तत्र परिकर्मणा-वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः परिहरणया- वस्त्रादेः शास्त्रीययाऽऽसेवनया विशुद्धिः परिहरणाविशुद्धिर्ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः अचियत्तस्य- अप्रीतिकस्य विशोधिस्तन्निवर्त्तनादचियत्तविशोधिः संरक्षणं संयमार्थमुपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोद्गमाधुपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुद्ध्यमानता भणितेति / इदानीं चित्तस्यैव विशुद्धिविपक्षभूतमुपध्याधुपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रं दसविधे संकिलेसे पं० तं०- उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मणसंकिलेसे वतिसंकिलेसे कायसंकिलेसे णाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे। दसविहे असंकिलेसे पं० तं०- उवहिअसंकिलेसे जाव चरित्तअसंकिलेसे ॥सूत्रम् 739 // दसविधे बले पं० तं०- सोतिंदितबले जाव फासिंदितबले णाणबले दंसणबले चरित्तबले तवबले वीरितबले ॥सूत्रम् 740 // दसे त्यादि, संक्लेशोऽसमाधिः / उपधीयते- उपष्टभ्यते संयमः संयमशरीरं वा येन स उपधिर्वस्त्रादिस्तद्विषयः संक्लेश उपधिसंक्लेशः, एवमन्यत्रापि, नवरम् उवस्सय त्ति उपाश्रयो- वसतिस्तथा कषाया एव कषायैर्वा संक्लेशः कषायसंक्लेशस्तथा भक्तपानाश्रितः संक्लेशो भक्तपानसंक्लेशस्तथा मनसो मनसि वा संक्लेशो वाचा संक्लेशः कायमाश्रित्य संक्लेश इति विग्रहः / दशममध्ययन दशस्थानम्, सूत्रम् 739-740 उपध्यादिसंक्लेशासंक्लेशाः, श्रोत्रेन्द्रियादीनि वीर्यान्तानि बलानि