________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 865 // दशममध्ययन दशस्थानम्, सूत्रम् 734-738 मिथ्यात्व भेदाः , साधुषु- ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वेत्यादिविकल्पात्मिकेति 8 तथाऽमुक्तेषु- सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा-अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा। मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम्॥१॥ इत्यादिविकल्पात्मिकेति 9 तथा मुक्तेषु- सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शनसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः, अनादिकर्मयोगस्य निवर्तयितुमशक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति 10 / अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयतेचंदप्पभे णं इत्यादि सूत्रत्रयमपि कण्ठ्यम्, नवरं सिद्धे जाव त्ति यावत्करणात् 'सिद्धे बुद्धे मुत्ते अंतकडे सव्वदुक्खप्पहीणे'त्ति सूत्रं द्रष्टव्यमिति, उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि पुरिससीहे त्यादिसूत्रत्रयं कण्ठ्यम् / नैरयिकतयेति प्रागुक्तम्, नारकासन्नाश्च क्षेत्रतो भवनवासिन इति तद्गतं सूत्रद्वयं कण्ठ्य म्, नवरं-असुरा 1 नाग 2 सुवन्ना 3 विज्जू 4 अग्गी 5 य दीव 6 उदही य। दिसि 8 पवण 9 थणियनामा 10 दसहा एए भवणवासी॥१॥(प्रज्ञा०२/११७-३७) इति, अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्त इति / प्राग्भवनवासिनो देवा उक्तास्तेषांच किल सुखं भवतीति सुखं सामान्यत आह-दसविहे त्यादि, आरोग गाहा, आरोग्यं- नीरोगता 1 दीर्घमायुश्चिरंजीवितम्, शुभमितीह विशेषणं दृश्यमिति 2, अड्डेज त्ति आढ्यत्वंधनपतित्वंसुखकारणत्वात्सुखं 4, एवं भोगे त्ति भोगा- गन्धरसस्पर्शा५स्तथा सन्तोषोऽल्पेच्छता तत्सुखमेव आनन्दरूपत्वात्सन्तोषस्य, उक्तं च- आरोगसारियं माणुसत्तणं सच्चसारिओ धम्मो। विज्जा निच्छयसारा सुहाई संतोससाराई॥१॥ इति 6, अत्थि 0 आरोग्यसारं मनुष्यत्वं सत्यसारो धर्मः। विद्या निश्चयसारा सुखानि संतोषसाराणि // 1 // चन्द्रप्रभधर्म-नमिपुरुष-सिंहनेमि-कृष्णसर्वायुः, भवनपतिभेदचैत्यवृक्षाः, आरोग्यादिसौख्यानि, उद्गमाधुपघात| विशुद्धयः // 865 //