________________ दशममध्ययन दशस्थानम. श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ | // 864 // सूत्रम् 734-738 मिथ्यात्व भेदाः , सूत्रम् 736 // दसविधे सोक्खे पं० तं०-आरोग्ग 1 दीहमाउं 2 अड्डेजं 3 काम 4 भोग 5 संतोसे 6 / अत्थि 7 सुहभोग 8 निक्खम्ममेव ९तत्तो अणाबाहे 10 // 1 // सूत्रम् 737 // दसविधे उवघाते पं० तं०- उग्गमोवघाते उप्पायणोवघातेजह पंचठाणे, जाव परिहरणोवघाते णाणोवघाते दंसणोवघाते चरित्तोवघाते अचियत्तोवघाते, सारक्खणोवघाते, दसविधा विसोही पं० तं०- उग्गमविसोही उप्पायणविसोही जाव सारक्खणविसोही चन्द्रप्रभ॥ सूत्रम् 738 // धर्म-नमितत्र अधर्मे- श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्मसंज्ञा- आगमबुद्धिर्मिथ्यात्वम्, विपर्यस्तत्वादिति 1 धर्मे पुरुष-सिंह नेमि-कृष्णकषच्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा सर्व एव पुरुषारागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादिप्रमाणतो सर्वायुः, नाप्ताः, तदभावान्न तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति 2 तथा उन्मार्गो-निवृत्तिपुरीं प्रति अपन्था , भवनपतिभेद चैत्यवृक्षाः, वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपस्तत्र मार्गसंज्ञा-कुवासनातो मार्गबुद्धि ३स्तथा मार्गेऽमार्गसंज्ञेति प्रतीतं 4 तथा आरोग्यादिअजीवेषु- आकाशपरमाण्वादिषु जीवसंज्ञा पुरुष एवेद'मित्याद्यभ्युपगमादिति तथा क्षितिजलपवनहुताशनयजमानाकाशचन्द्र- सौख्यानि, | उद्माधुपघातसूर्याख्याः। इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ॥१॥ इति 5, तथा जीवेषु- पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति विशुद्धयः पृथिव्यादयो जीवा उच्छासादीनांप्राणिधर्माणामनुपलम्भाद्घटवदिति 6 तथाऽसाधुषु-षड्जीवनिकायवधानिवृत्तेष्वौद्देशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथा-साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति 7 तथा ? 0 प्रमाणतोऽनाप्तास्तदभावात्तत्तदुपदिष्टं (मु०)।