________________ भाग-२ [734-738 भेदाः , श्रीस्थानाङ्गगुरुनिवेदनं तयैव यच्छुद्ध्यत्यतिचारजातंतत्तदर्हत्वादालोचनाहम्, तच्छुद्ध्यर्थं यत्प्रायश्चित्तं तदप्यालोचनार्हम्, तच्चालोचनैवे-8 दशममध्ययन श्रीअभय० इत्येवं सर्वत्र, यावत्करणात् 'पडिक्कमणारिहे' प्रतिक्रमणं- मिथ्यादुष्कृतं तदहं तदुभयारिहे आलोचनाप्रतिक्रमणार्हमित्यर्थः दशस्थानम्, वृत्तियुतम् सूत्रम् विवेगारिहे परित्यागशोध्यं विउसग्गारिहे' कायोत्सर्गार्ह 'तवारिहे' निर्विकृतिकादितप:शोध्यं छेदारिहे पर्यायच्छेदयोग्यं मूलारिहे // 863 // व्रतोपस्थापना, अणवठ्ठप्पारिहे यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते / मिथ्यात्वतदनवस्थाप्यारीम्, पारश्चियारिहे एतदधिकमिह, तत्र यस्मिन् प्रतिषेविते लिङ्गक्षेत्रकालतपोभिः पाराश्चिको- बहिर्भूतः क्रियते / चन्द्रप्रभतत्पाराश्चिकं तदर्हमिति / पाराञ्चिको मिथ्यात्वमप्यनुभवेदतो मिथ्यात्वनिरूपणाय सूत्रं धर्म-नमिदसविधे मिच्छत्ते पं० तं०- अधम्मे धम्मसण्णा धम्मे अधम्मसण्णा अमग्गे मग्गसण्णा मग्गे उम्मग्गसन्ना अजीवेसु जीवसन्ना पुरुष-सिंह नेमि-कृष्णजीवेसु अजीवसन्ना असाहुसुसाहुसन्ना साहुसु असाहुसण्णा अमुत्तेसु मुत्तसन्ना मुत्तेसु अमुत्तसण्णा / / सूत्रम् 734 // सर्वायुः, चंदप्पभेणं अरहा दस पुव्वसतसहस्साइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, धम्मे णमरहा दस वाससयसहस्साइंसव्वाउयं भवनपतिभेद चैत्यवृक्षाः, पालइत्ता सिद्धे जावप्पहीणे, णमी णमरहा दस वाससहस्साइंसव्वाउयं पालइत्ता सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे दस आरोग्यादिवाससयसहस्साइंसव्वाउयंपालइत्ता छट्ठीते तमाए पुढवीए नेरतित्ताते उववन्ने, णेमीणं अरहा दस धणूई उड्ढे उच्चत्तेणं दस य वाससयाई सौख्यानि, उद्माधुपघातसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, कण्हे णं वासुदेवे दस धणूई उद्धं उच्चत्तेणं दस य वाससयाइं सव्वाउयं पालइत्ता तच्चाते विशुद्धयः वालुयप्पभाते पुढवीते नेरतियत्ताते उववन्ने। सूत्रम् 735 // दसविहा भवणवासी देवा पं० तं०- असुरकुमारा जाव थणियकुमारा। एएसिणंदसविधाणंभवणवासीणं देवाणंदसचेतितरुक्खा पं० त०- आसत्थ 1 सत्तिवन्ने 2 सामलि 3 उंबर 4 सिरीस 5 दहिवन्ने 6 / वंजुल 7 पलास 8 वप्पे ततेत ९कणिताररुक्खे 10 // 1 // // 863 //