SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 587 // चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायमनयोरन्तरुपाश्रयस्य वक्षारके विष्वग्वसति बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि पञ्चममध्ययन तदा असामाचारी, दोषाश्चैते-पुंवेदोपयोगेन जनरहिते हस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादा मया लवितेति निर्वेदेन पञ्चस्थानम्, द्वितीयोद्देशकः वैहायसादिमरणं च प्रतिपद्यत इति, इह गाथा- तब्भावुवओगेणं रहिए कंमादि संजमे भेदो। मेरा व लंघिया मे वेहाणसमादि सूत्रम् निवेया॥१॥ जइविय निग्णयभावो तहावि रक्खिज्जइ स अन्नेहिं / वंसकडिल्लेवि छिन्नोऽवि वेणुओ पावए न महिं॥ 2 // वीसुं वसओ 439-440 आचार्योदप्पा गणियायरिए य होइ एमेव। सुत्तं पुण कारणियं भिक्खुस्सवि कारणेऽणुन्ना // 3 // विजाणं परिवाडिं पव्वे पव्वे करेंति आयरिया। पाध्यादिट्ठतो महपाणे अन्तो बाहिं च वसहीए॥४॥ (व्यव०भा० 2694-97) इति, आचार्यस्य गणे अतिशया उक्ता, अधुना यगणापक्रमतस्यैवातिशयविपर्ययभूतानि गणान्निर्गमनकारणान्याह कारणानि, अर्हदादिका पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावक्कमणे पं० तं०- आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता ऋद्धिमन्तः भवति 1 आयरियउवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयंणो सम्म पउंजित्ता भवति 2 आयरियउवज्झाते गणंसि जे सुयपज्जवजाते धारिति ते काले नो सम्ममणुपवादेत्ता भवति 3 आयरियउवज्झाए गणंसि सगणिताते वा परगणियाते वा निग्गंथीते बहिल्लेसे भवति 4 मित्ते णातीगणेवासे गणातो अवक्कमेज्जा तेसिं संगहोवग्गहट्ठयाते गणावक्कमणे पन्नत्ते ५॥सूत्रम् 439 // पंचविहा इडीमंतामणुस्सा पं० तं०- अरहंता चक्कवट्टी बलदेवा वासुदेवा भावियप्पाणो अणगारा ॥सूत्रम् 440 // 0 जनरहिते तद्भावोपयोगेन कर्मादिना संयमभेदः / मया मर्यादा लसितेति निर्वेदाद्वैहायसादि॥ 1 // यद्यपि च निर्गतभावस्तथापि सोऽन्यः रक्ष्यते / वंशसमुदाये छिन्नोऽपि वेणुर्न प्राप्नोति महीम् // 2 // विष्वक् वसतो दर्पाद् गण्याचार्ययोर्भवत्येवमेव / सूत्रं पुनः कारणिकं भिक्षोरपि कारणेऽनुज्ञा / / 3 / / आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीं कुर्वन्ति / दृष्टान्तो महाप्राणेन अन्तर्बहिश्व वसत्याः॥ 4 // // 587 // 80808888888888888880000
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy