SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ 11885 // दशममध्ययन दशस्थानम्, सूत्रम् 749-750 इच्छादिसामाचार्यः, वीरस्वप्नाः माश्रित्येत्यर्थः / न्यगादि च-अद्धापच्चक्खाणं जंतं कालप्पमाणछेएणं। पुरिमद्धपोरसीहिं मुहत्तमासद्धमासेहिं॥१॥ (आव०नि० 1593) इति 10 / पच्चक्खाणं दसविधंतु त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते तुशब्द एवकारार्थस्ततो दशविधमेवेति, इहोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति / प्रत्याख्यानं हि साधुसामाचारीति तदधिकारादन्यामपि सामाचारी निरूपयन्नाह__दसविहा सामायारी पं० तं०- इच्छा 1 मिच्छा 2 तहक्कारो 3, आवस्सिता 4 निसीहिता 5 / आपुच्छणा 6 य पडिपुच्छा 7, छंदणा 8 य निमंतणा ९॥१॥उवसंपया 10 य काले सामायारी भवे दसविहा उ॥सूत्रम् 749 // __ समणेभगवंमहावीरे छउमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ताणंपडिबुद्धे तंजहा- एगेचणंमहाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे 1, एगं च णं महं सुक्किलपक्खगं पुसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे 2, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे 3, एगं च णं महं दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे 4 एगं च णं महं सेतं गोवरगं सुमिणे पासित्ता णं पडिबुद्धे 5, एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ताणं पडिबुद्धे 6, एगंचणं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ताणं पडिबुद्धे 7, एगंचणं महं दिणयरंतेयसा जलंतं सुमिणे पासित्ताणं पडिबुद्धे 8, एगंचणं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतंसव्वतोसमंता आवेढियं परिवेढियं सुमिणे पासित्ताणंपडिबुद्धे 9, एगचणं महं मंदरे पव्वते मंदरचूलियातो उवरिंसीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे 10 ।जण्णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसातं सुमिणे परातितं ®तदाप्रत्याख्यानं यत्कालप्रमाणच्छेदेन। पुरिमार्द्धपौरुषीमुहूर्तमासार्द्धमासैः // 1 // // 885
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy