SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 886 // पासित्ता णं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिजे कम्मे मूलाओ उग्घाइते १,जं नं समणे भगवं महावीरे एगं महं दशममध्ययन सुक्किलपक्खगंजाव पडिबुद्धे तंणं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ 2, जंणं समणे भगवं महावीरे एगं महं चित्त दशस्थानम्, विचित्तपक्खगंजाव पडिबुद्धे तंणंसमणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तंदुवालसंगं गणिपिडगं आघवेति पण्णवेति सूत्रम् 749-750 परूवेति दंसेति निदंसेति उवदंसेति तं०- आयारं जावदिट्ठीवायं 3, जं नं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणा जाव इच्छादि सामाचार्य:, पडिबुद्धे तंनंसमणे भगवं महावीरे दुविहं धम्मपण्णवेति, तं०-अगारधम्मंच अणगारधम्मंच ४जणंसमणे भगवं महावीरे एगमहं वीरस्वप्नाः सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तंणं समणस्स भगवओ महावीरस्स चाउव्वण्णागाइण्णे संघे तं०-समणा समणीओ सावगा सावियाओ५जणंसमणे भगवं महावीरे एगं महं पउमसरंजाव पडिबुद्धे तंणं समणे भगवं महावीरे चउव्विहे देवेपण्णवेति, तं०भवणवासी वाणमंतरा जोइसवासी वेमाणवासी 6 जण्णं समणे भगवं महावीरे एगं महं उम्मीवीचीजाव पडिबुद्धे तं णं समजेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिन्ने 7 जण्णं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्स अणंते अणुत्तरे जावसमुप्पन्ने 8 जण्णं समणे भगवं एगं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्दसिलोगा परिगुव्वंति इति खलुसमणे भगवं महावीरे इति०९जण्णं समणे भगवं महावीरे मंदरे पव्वते मंदरचूलिताए उवरिंजाव पडिबुद्धे तंणंसमणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपन्नत्तं धम्मं आघवेति पण्णवेति जाव उवदंसेति १०॥सूत्रम् 750 // 8 // 886 // दसे त्यादि, समाचरणं समाचारस्तद्भावः सामाचार्यं तदेव सामाचारी संव्यवहार इत्यर्थः, 'इच्छे'त्यादि सार्द्धश्लोकः, इच्छा इति, एषणमिच्छा करणं कारस्तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया-बलाभियोगमन्तरेण कार इच्छाकारः
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy