SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 749-750 इच्छादि श्रीस्थानाङ्ग इच्छाक्रियेत्यर्थः, इच्छा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रियया न बलाभियोगपूर्विकयेति भावार्थः / अस्य च प्रयोगः दशममध्ययन श्रीअभय० स्वार्थ परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तंच-जइ अब्भत्थेज्जं परं कारणजाए करेज्ज से कोइ / तत्थ उ इच्छाकारोन कप्प दशस्थानम्, वृत्तियुतम् सूत्रम् भाग-२ बलाभिओगो उ॥१॥(आव०नि०६६८) इति 1, तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारो मिथ्याक्रिये।।८८७॥ त्यर्थस्तथा चसंयमयोगे वितथाचरणे विदितजिनवचनसाराःसाधवस्तक्रियावैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रिये सामाचार्यः, यमिति हृदयम्, भणितं च- संजमजोगे अब्भुट्ठियस्स जं किंचि वितहमायरियं / मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं // 1 // वीरस्वप्नाः (पञ्चा० 12/10) इति 2, तथाकरणं तथाकारः, स च सूत्रप्रश्नादिगोचरो, यथा भवद्भिरुक्तं तथैवेदमित्येवंस्वरूपो, गदितं च-वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए। अवितहमेयंति तहा पडिसुणणाए तहक्कारो॥१॥ (पञ्चा० 12/15) इति, अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादिच-कप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स।संजमतवङ्गस्स उ अविगप्पेणं तहक्कारो॥१॥ (पञ्चा० 12/14) इति 3, आवस्सिया यत्ति अवश्यकर्त्तव्योगैर्निष्पन्नाऽऽवश्यकी, चः समुच्चये, एतत्प्रयोग आश्रयान्निर्गच्छत आवश्यकयोगयुक्तस्य साधोर्भवति, आह हि-कज्जे गच्छंतस्स उगुरुनिद्देसेण सुत्तनीईए। आवस्सियत्ति नेया सुद्धा अन्नत्थजोगाओ॥१॥ (पञ्चा० 12/18) (अन्वर्थयोगादित्यर्थः) 4, तथा निषेधेन निर्वृत्ता नैषेधिकी- व्यापारान्तरनिषेध8 0 यदि परं कोऽपि कारणेऽभ्यर्थयेत्तत्र तस्य कुर्यादिच्छाकारं न कल्पते बलाभियोगो यस्मात् // 1 // 0 संयमयोगेऽभ्युत्थितेन यत्किंचिद्वितथमाचरितम्। एतन्मिथ्येति विज्ञाय मिथ्याकारः कर्त्तव्यः॥ 1 // वाचनाप्रतिश्रवणयोरुपदेशे सूत्रार्थकथने / अवितथमेतदिति तथाकारः प्रतिश्रवणे च तथाकारः॥१॥08 // 887 // कल्प्याकल्प्ययोः परिनिष्ठितस्य ज्ञानादिषु स्थानेषु पञ्चसु स्थितस्य / संयमतपोवर्तकस्याविकल्पेन तथाकारः॥ 1 // सूत्रनीत्या गुर्वाज्ञया गच्छतस्तु कार्ये / आवश्यकी शुद्धा ज्ञेयेत्यन्वर्थयोगात् // 1 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy