________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 888 // इच्छादि रूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह-एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स / एयस्सेसा उचिया इयरस्स दशममध्ययन (अनिषिद्धयोगस्य) न चेव नत्थिति॥१॥ (पञ्चा० 12/22) (अन्वर्थो नास्तीतिकृत्वेत्यर्थः) 5, तथा आपृच्छनमापृच्छा सा दशस्थानम्, सूत्रम् विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या, चशब्दः पूर्ववद्, इहोक्तं- आपुच्छणा उ कज्जे गुरुणो तस्संमयस्स वा नियमा। एवं 749-750 खु तयं सेयं जायइ सइ निज्जराहेऊ॥१॥ (पञ्चा० 12/26) इति 6, तथा प्रतिपृच्छा- प्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करण सामाचार्य:, काले कार्या, पूर्व निषिद्धेन वा प्रयोजनतस्तदेव कर्तुकामेनेति, यदाह-पडिपुच्छणा उ कज्जे पुव्वनिउत्तस्स करणकालम्मि। वीरस्वप्नाः जन्तरादिहेउं निद्दिट्ठा समयकेऊहिं॥१॥(पञ्चा० 12/30) इति 7, तथा छन्दना च-प्राग्गृहीतेनाशनादिना कार्या, इहावाचिपुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ / असणादिणा उ एसा णेयेह विसेसविसयत्ति // 1 // (पञ्चा० 12/34) इति 8, तथा / निमन्त्रणा- अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि-सज्झाया उव्वाओ (श्रान्तः) गुरुकिच्चे सेसगे असंतमि / तं पुच्छिऊण कज्जे सेसाण निमंतणं कुजा॥१॥ (पञ्चा० 12/38) इति 9, तथा उवसंपय त्ति उवसंपद्इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवम्, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्त्यकरणार्थं क्षपणार्थ चोपसम्पद्यमानस्येति, भणितं हि-उवसंपया य तिविहा नाणे तह 0एवमवग्रहप्रवेशे तथा निषिद्धयोगस्य नैषेधिकी। एतस्यैषोचिता इतरस्यैषा नोचितैव अन्वर्थो नास्तीति हेतोः॥१॥कार्ये गुरोस्तत्संमतस्य वा नियमादाप्रच्छनम्। // 8 // एवं खलु तत् श्रेयो जायतेऽसकृत् निर्जराहेतुः॥१॥ कार्ये पूर्वं नियुक्तस्य करणकाले प्रतिप्रच्छना / कार्यान्तरार्थं समयकेतुभिर्निर्दिष्टा 10 पूर्वगृहीतेनाशनादिना गुर्वाज्ञया यथार्हाणां निमन्त्रणमेषा ज्ञेया विशेषविषयेति छन्दना ॥१॥स्वाध्यायाच्छ्रान्तो गुरुकृत्ये शेषेऽसति / तं पृष्ट्वा कार्ये शेषाणां निमन्त्रणं कुर्यात् // 1 // 0 उपसंपञ्च