SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ नवममध्ययन श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 794 // वसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिस्तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति नवस्थानम, स्त्याना वा- पिण्डीभूता ऋद्धिरात्मशक्तिरूपाऽस्यामिति स्त्यानर्द्धिरित्यप्युच्यते, तद्भावे हि स्वप्नुः केशवार्द्धबलसदृशी सूत्रम् शक्तिर्भवति, अथवा स्त्याना-जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानर्द्धिरिति, तादृशविपाकवेद्या कर्मप्रकृतिरपिस्त्यानर्द्धिः | 668-672 स्त्यानगृद्धिरिति वा, तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शन- दर्शनावर णीयभेदाः, लब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते, चक्षुषा दर्शनं- सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं अभिजिचंद्रचक्षुर्दर्शनावरणम्, अचक्षुषा-चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणम्, अवधिना- योगः, उत्तरयोगिरूपिमर्यादया अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं- सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणम्, नक्षत्राणि, तथा केवलं- उक्तस्वरूपं तच्च तदर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तं नवविधं दर्शनावरणम् / जीवानां कर्मणः। तारकचारा बाधा, सकाशान्नक्षत्रादिदेवत्वं तिर्यक्त्वं मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्दं अभीत्यादि हम्मीहंति सचक्केहि इत्येतदन्तमाह सुगमं च, नवरं साइरेग त्ति सातिरेकानव मुहूर्तान् यावच्चतुर्विंशत्या मुहूर्तस्य द्विषष्टिभागैः षट्षष्ट्या च प्रवेशिमत्स्याः , बलदेवद्विषष्टिभागस्य सप्तषष्टिभागानामिति, उत्तरेण जोगं ति उत्तरस्यां दिशि स्थितानि, दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति / वासुदेवभावः / बहुसमरमणिज्जाउ त्ति अत्यन्तसमो बहुसमोऽत एव रमणीयो- रम्यस्तस्माद्भूमिभागाद्न पर्वतापेक्षया नापिश्वभ्रापेक्षयेति पित्राद्यतिदेशः भाव, आबाधाए त्ति अन्तरे कृत्वेति वाक्यशेषः, अवरिल्ले ति उपरितनं तारारूपं- तारकजातीयं चारं भ्रमणं चरति आचरति, नवजोयणिय त्ति नव योजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशत-योजनायामा मत्स्या भवन्ति तथापि नदीमुखेषु 0 हम्मिहति (मु०)। 0 उवरिल्ले (मु०)। जम्बूद्वीप // 794
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy