SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 793 // सूत्रम् णीयभेदाः, योगः, जंबूदीवेणंदीवेणवजोयणिआमच्छा पविसिसुवा पविसंति वा पविसिस्संति वा ॥सूत्रम् 671 // नवममध्ययन जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीते णव बलदेववासुदेवपियरो हुत्था तं०- पयावती त बंभे य, रोद्दे सोमे सिवेतिता। नवस्थानम्, महासीहे अग्गिसीहे, दसरह नवमे य वसुदेवे॥१॥ इत्तो आढत्तं जधा समवाये निरवसेसंजाव एगा से गब्भवसही सिज्झिस्सति 668-672 आगमेस्सेणं / जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो दर्शनावरभविस्संति एवं जधा समवाते निरवसेसंजाव महाभीमसेण सुग्गीवे य अपच्छिमे / एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं / अभिजिचंद्रसव्वेवि चक्कजोही हम्मेहंती सचक्केहिं॥१॥सूत्रम् 672 // उत्तरयोगिनवे त्यादी, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनं तस्यावरणस्वभावं कर्म दर्शनावरणं तद। नक्षत्राणि, नवविधम्, तत्र निद्रापञ्चकं तावद् 'द्रा कुत्सायां गतौ' नियतं द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रासुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्राशाकपार्थिवादित्वामध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था, प्रवेशिमत्स्याः , तस्यांशत्यर्थमस्फुटतरीभूतचैतन्यत्वाहुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतःसुखप्रबोधनिद्रापेक्षया अस्या अतिशायि- बलदेव वासुदेवनीत्वंतद्विपाकवेद्या कर्मप्रकृतिरपिकार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति पित्राधतिदेशः प्रचला, सा ह्युपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्नुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिरपि प्रचलेति उच्यते, तथैव प्रचलातिशायिनी प्रचला प्रचलाप्रचला, सा हि चड्रमणादि कुर्वतः स्वप्नुर्भवत्यतः स्थानस्थितस्वस्तृभवां प्रचलामपेक्ष्यातिशायिनी तद्विपाका कर्मप्रकृतिरपिप्रचलाप्रचला, स्त्याना- बहुत्वेन सङ्घातमापन्ना गृद्धिरभिकाङ्क्षा जाग्रदवस्थाऽध्य तारकचाराबाधा, जम्बूद्वीप // 793 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy