________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 795 // नवममध्ययन नवस्थानम्, सूत्रम् 673 नैसदिनिधिस्वरूपम् जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावोवाऽयमिति, पयावई त्यर्द्ध श्लोकस्योत्तरंतु गाथापश्चार्द्धमिति, सङ्केपायातिदिशन्नाह- एतो त्ति इतः सूत्रादारब्धं जहा समाए त्ति समवाये चतुर्थाङ्गे यथा तथा निरवशेष ज्ञेयम्, तच्चार्थत इदं- नव वासुदेवबलदेवानां मातापितरस्तेषामेव नामानि- पूर्वभवनामानि धर्माचार्या निदानभूमयो- निदानकारणानि प्रतिशत्रवो गतयश्चेति, किमन्तमेतदित्याह-जाव एक्का इत्यादिगाथापश्चार्द्धम्, पूर्वार्द्धं त्विदमस्या:-'अटुंतकडारामा इक्कोपुण बंभलोयकप्पंमि'त्ति / सिज्झिस्सइ आगमिस्सेणं ति आगमिष्यति काले सेत्स्यतिणमिति वाक्यालङ्कारे तृतीया वेयमिति, तथा जंबूदीवे त्यादावागाम्युत्सर्पिणीसूत्रे ‘एवं जहा समवाए' इत्याद्यतिदेशवचनमेवमेव भावनीयं यावत्प्रतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिम इत्येतदन्तम्, तथा एते गाहा एते अनन्तरोदिता नव प्रतिशत्रवः कित्तीपुरिसाण त्ति कीर्तिप्रधानाः पुरुषाः। कीर्तिपुरुषास्तेषाम्, चक्कजोहि त्ति चक्रेण योर्द्धशीलं येषां ते चक्रयोधिन: हमीहंति त्ति हनिष्यन्ते स्वचक्रैरिति // इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्तिनां सम्बन्धिनिधिप्रकरणमाह__ एगमेगेणं महानिधी णं णवणव जोयणाई विक्खंभेणं पण्णत्ते एगमेगस्सणं रन्नो चाउरंतचक्कवट्टिस्स नव महानिहओ पं० तं०"णेसप्पे१पंडुयए 2 पिंगलते 3 सव्वरयण 4 महापउमे ५।काले य६महाकाले 7 माणवग 8 महानिही संखे ९॥१॥णेसप्पंमि निवेसा गामागरनगरपट्टणाणंच। दोणमुहमडंबाणं खंधाराणं गिहाणंच ॥२॥गणियस्स य बीयाणं माणुम्माणुस्स जंपमाणंच / धन्नस्स यबीयाणं उप्पत्ती पंडुते भणिया॥३॥सव्वा आभरणविही पुरिसाणंजा यहोइ महिलाणं। आसाण य हत्थीण य पिंगलगनिहिंमिसा भणिया॥४॥रयणाईसव्वरयणे चोइस पवराईचक्कवट्टिस्स / उप्पजंति एगिदियाई पंचिंदियाइंच॥५॥वत्थाण य उप्पत्ती निप्पत्ती चेव सव्वभत्तीणं / रंगाण य धोयाण य सव्वा एसा महापउमे॥६॥काले कालण्णाणं भव्वपुराणंच तीसुवासेसु। / 795 //