________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 796 // सिप्पसतंकम्माणि य तिन्निपयाए हियकराई॥७॥लोहस्स य उप्पत्ती होइ महाकालि आगराणंच / रुप्पस्स सुवन्नस्सयमणिमोत्ति नवममध्ययनं सिलप्पवालाणं॥८॥जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च। सव्वा य जुद्धनीती माणवते दंडनीती य॥९॥ नट्टविही नवस्थानम्, सूत्रम् 673 नाडगविही कव्वस्स चउव्विहस्स उप्पत्ती। संखे महानिहिम्मी तुडियंगाणं च सव्वेसिं॥१०॥चक्कट्ठपइट्ठाणा अट्ठस्सेहा य नव य | नैसदिविक्खंभे। बारसदीहा मंजूससंठिया जह्नवीई मुहे ॥११॥वेरुलियमणिकवाडा कणगमया विविधरयणपडिपुन्ना। ससिसूरचक्क- निधिस्वरूपम् लक्खणअणुसमजुगबाहुवतणा त // 12 // पलिओवमद्वितीया णिहिसरिणामा य तेसु खलु देवा / जेसिं ते आवासा अक्विजा आहिवच्चा वा॥१३॥एएतेनवनिहओपभूतधणरयणसंचयसमिद्धा।जेवसमुवगच्छंतीसव्वेसिंचक्कवट्टीणं"॥१४॥सूत्रम् 673 // एगमेगे इत्यादि सुगमम्, नवरं नेसप्पे 1 पंडुयए 2 पिंगले 3 सव्वरयण 4 महापउमे 5 / काले अ६ महाकाले 7 माणवगमहानिही 8 संखे ९॥१॥नेसप्पंमि गाहा, इह निधानतन्नायकदेवयोरभेदविवक्षया नैसर्को देवस्तस्मिन् सति तत इत्यर्थः / निवेशा:स्थापनानि अभिनवग्रामादीनामिति, अथवा चक्रवर्तिराज्योपयोगीनि द्रव्याणि सर्वाण्यपि नवसु निधिष्ववतरन्ति, नवल निधानतया व्यवह्रियन्त इत्यर्थः / तत्र ग्रामादीनामभिनवानां पुरातनानां च ये सन्निवेशा-निवेशनानि ते नैसर्पनिधौ वर्तन्ते, नैसर्पनिधितया व्यवह्रियन्त इति भावः / तत्र ग्रामो- जनपदप्रायलोकाधिष्ठितः आकरो- यत्र सन्निवेशे लवणाद्युत्पद्यते, न करो यत्रास्ति तन्नकरं पत्तनं- देशीस्थानं द्रोणमुखं- जलपथस्थलपथयुक्तं मडम्बं- अविद्यमानप्रत्यासन्नवसिमंस्कन्धावार:कटकनिवेशो गृह- भवनमिति 1 / गणित गाहा, गणितस्य- दीनारादिपूगफलादिलक्षणस्य, चकारस्य व्यवहितः सम्बन्धः स च दर्शयिष्यते, तथा बीजानां- तन्निबन्धनभूतानां तथा मानं सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति छ 0 नैसर्पः पाण्डुकः पिङ्गलः सर्वरत्नो महापद्मः / कालश्च महाकालो माणवकः शङ्ख इति नव महानिधयः॥१॥ // 796 //