SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 767 // आहाराः, तत्संस्थाननामतत्स्थविमान अपि वाच्याः। तथा पौरस्त्यपाश्चात्ये द्वे बाह्ये कृष्णराजी षडने- षट्कोटिके औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्यौ त्र्यो अष्टममध्ययनं सर्वाश्चतस्रोऽपीत्यर्थोऽभ्यन्तराश्चतुरस्राः, नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपङ्क्तिरूपत्वाद् इतिरुपप्रदर्शने वाले अष्टस्थानम्, सूत्रम् विकल्पे मेघराजीव या सा मेघराजीति चाभिधीयते कृष्णत्वात् तथा मघा- षष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा 622-624 माघवती-सप्तमपृथिवी तद्वद्या सामाघवतीति वातपरिघादीनि तु तमस्कायसूत्रवव्याख्येयानीति / एतासामष्टानां कृष्णराजी कृष्णराजीनामष्टस्ववकाशान्तरेषु- राजीद्वयमध्यलक्षणेष्वष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञप्त्यामुच्यन्ते- अभ्यन्तरपूर्वाया अग्रे अर्जिर्विमानंतत्र सारस्वता देवाः, पूर्वयोः कृष्णराज्योर्मध्ये अर्चिालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रेवैरोचने विमाने वह्नयो, दक्षिणयोर्मध्ये शुभकरे विमाने वरुणाः, अभ्यन्तरपश्चिमाया अग्रे चन्द्राभेगतोयोः, अपरयोर्मध्ये तद्देवस्थितयः, सूराभे तुषिताः, अभ्यन्तरोत्तराया अग्रे अङ्काभेऽव्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाभे धर्मास्तिकायाआग्नेयाः, बहुमध्यभागे रिष्ठाभे विमाने रिष्ठा देवा इति, स्थापना चेयम्। अजहन्नु दिमध्यप्रदेशाः कोसेणं ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हि जघन्यतः सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानांत्वष्टाविति / कृष्णराजयो ह्यू लोकस्य मध्यभागवृत्तय इति धर्मादीनामपि मध्यभागवृत्तिकस्याष्टकचतुष्टयस्याविष्करणाय सूत्रचतुष्टयं-अट्ठ धम्मे त्यादि, स्फुटम्, नवरं धर्माधर्माकाशानां मध्यप्रदेशास्ते ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्धातेरुचकस्था एव ते अन्यदा त्वष्टावविचला येते मध्यप्रदेशाः, शेषास्त्वावर्त्तमानजलमिवानवरतमुद्वर्तनपरिवर्तनपरा 2 अर्चिालि 8 सुप्रतिष्ठाभं 1 अर्चि 3 वैरोचनं उत्तरा 9 रिष्टं दक्षिणा 5 चन्द्राभं 4 प्रभड्कर Halka // 767 // 6 सूराभ th
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy